वांछित मन्त्र चुनें

अदि॑ति॒र्द्यावा॑पृथि॒वी ऋ॒तं म॒हदिन्द्रा॒विष्णू॑ म॒रुत॒: स्व॑र्बृ॒हत् । दे॒वाँ आ॑दि॒त्याँ अव॑से हवामहे॒ वसू॑न्रु॒द्रान्त्स॑वि॒तारं॑ सु॒दंस॑सम् ॥

अंग्रेज़ी लिप्यंतरण

aditir dyāvāpṛthivī ṛtam mahad indrāviṣṇū marutaḥ svar bṛhat | devām̐ ādityām̐ avase havāmahe vasūn rudrān savitāraṁ sudaṁsasam ||

पद पाठ

अदि॑तिः । द्यावा॑पृथि॒वी इति॑ । ऋ॒तम् । म॒हत् । इन्द्रा॒विष्णू॒ इति॑ । म॒रुतः॒ । स्वः॑ । बृ॒हत् । दे॒वान् । आ॒दि॒त्यान् । अव॑से । ह॒वा॒म॒हे॒ । वसू॑न् । रु॒द्रान् । स॒वि॒तार॑म् । सु॒ऽदंस॑सम् ॥ १०.६६.४

ऋग्वेद » मण्डल:10» सूक्त:66» मन्त्र:4 | अष्टक:8» अध्याय:2» वर्ग:12» मन्त्र:4 | मण्डल:10» अनुवाक:5» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अदितिम्) आचार्य को (द्यावापृथिवी) माता-पिताओं को (महत्-ऋतम्) उनसे प्राप्त महत् ज्ञान और पालन को (इन्द्राविष्णू) विद्युत् और सूर्य के ज्ञानवालों को (मरुतः) जीवन्मुक्तों को (बृहत्-स्वः) बड़े सुखवाले स्थान को-इन सबको (आदित्यान्-देवान्) अखण्डित ब्रह्मचर्यवाले विद्वानों को (वसून् रुद्रान्) बसनेवाले और उपदेश करनेवाले विद्वानों को (सुदंससं सवितारम्) अच्छे कर्मवाले उत्पादक परमात्मा को (अवसे) रक्षा के लिए (हवामहे) आमन्त्रित करते हैं ॥४॥
भावार्थभाषाः - मनुष्य को अपनी रक्षार्थ माता-पिता, आचार्य, वैज्ञानिक, व्यावहारिक, उपदेशक, आदि महानुभावों के अनुभवों और ज्ञानों से लाभ उठाना चाहिए तथा परमरक्षक परमात्मा की उपासना से अध्यात्मलाभ लेना चाहिए ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अदितिम्) आचार्यं (द्यावापृथिवी) मातापितरौ “द्यौर्मे पिता....माता पृथिवी महीयम्” [ऋ० १।१६४।३३] (महत्-ऋतम्) तेभ्यः प्राप्तं महज्ज्ञानं पालनं च (इन्द्राविष्णू) विद्युत्सूर्यज्ञानवन्तौ (मरुतः) जीवन्मुक्तान् (बृहत्-स्वः) महत् सुखमयं स्थानम्, इति सर्वान् (आदित्यान् देवान्) अखण्डितब्रह्मचर्यान् विदुषः (वसून् रुद्रान्) वासयितॄन्-उपदेष्टॄन् विदुषः (सुदंससं सवितारम्) सुकर्माणामुत्पादकं परमात्मानं (अवसे) रक्षणाय (हवामहे) आमन्त्रयामहे ॥४॥