वांछित मन्त्र चुनें

स्व॑र्णरम॒न्तरि॑क्षाणि रोच॒ना द्यावा॒भूमी॑ पृथि॒वीं स्क॑म्भु॒रोज॑सा । पृ॒क्षा इ॑व म॒हय॑न्तः सुरा॒तयो॑ दे॒वाः स्त॑वन्ते॒ मनु॑षाय सू॒रय॑: ॥

अंग्रेज़ी लिप्यंतरण

svarṇaram antarikṣāṇi rocanā dyāvābhūmī pṛthivīṁ skambhur ojasā | pṛkṣā iva mahayantaḥ surātayo devāḥ stavante manuṣāya sūrayaḥ ||

पद पाठ

स्वः॑ऽनरम् । अ॒न्तरि॑क्षाणि । रो॒च॒ना । द्यावा॒भूमी॒ इति॑ । पृ॒थि॒वीम् । स्क॒म्भुः॒ । ओज॑सा । पृ॒क्षाःऽइ॑व । म॒हय॑न्तः । सु॒ऽरा॒तयः॑ । दे॒वाः । स्त॒व॒न्ते॒ । मनु॑षाय । सू॒रयः॑ ॥ १०.६५.४

ऋग्वेद » मण्डल:10» सूक्त:65» मन्त्र:4 | अष्टक:8» अध्याय:2» वर्ग:9» मन्त्र:4 | मण्डल:10» अनुवाक:5» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (स्वर्णरम्) तेजस्वी सूर्य को (अन्तरिक्षाणि रोचना) अन्तरिक्ष में होनेवाले नक्षत्रों को (द्यावाभूमी) द्युलोक पृथिवीलोक को (पृथिवीम्) फैली हुई सृष्टि को (ओजसा) ज्ञान बल से (स्कम्भुः) अपने अन्दर धारण करते हैं-सम्भालते हैं (पृक्षाः इव) सम्पृक्त सुबन्धु के समान (महयन्तः) महत्त्व को चाहते हुए (सुरातयः) शोभन ज्ञानदाता (सूरयः-देवाः) स्तोता विद्वान् (मनुषाय) मनुष्य के लिए (स्तवन्ते) वर्णन करते हैं ॥४॥
भावार्थभाषाः - सृष्टि के महत्त्ववाले पदार्थों का स्वयं क्रियात्मक ज्ञान करके जो दूसरों को भी ज्ञान देते हैं, वे महानुभाव धन्य हैं ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (स्वर्णरम्) तेजस्विनामकं सूर्यम् (अन्तरिक्षाणि रोचना) अन्तरिक्षे भवानि रोचमानानि नक्षत्राणि (द्यावाभूमी) द्यावापृथिव्यौ (पृथिवीम्) प्रथितां सृष्टिं (ओजसा) ज्ञानबलेन (स्कम्भुः) स्वाभ्यन्तरे धारयन्ति (पृक्षाः-इव) सम्पृक्ताः सुबन्धव इव (महयन्तः) महत्त्वमिच्छन्तः (सुरातयः) शोभनज्ञानदातारः (सूरयः-देवाः) स्तोतारो विद्वांसः “सूरिः स्तोतृनाम” [निघ० ३।१६] (मनुषाय) मनुष्याय (स्तवन्ते) वर्णयन्ति ॥४॥