वांछित मन्त्र चुनें

त्वष्टा॑रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता॑रा उ॒षसं॑ स्व॒स्तये॑ । बृह॒स्पतिं॑ वृत्रखा॒दं सु॑मे॒धस॑मिन्द्रि॒यं सोमं॑ धन॒सा उ॑ ईमहे ॥

अंग्रेज़ी लिप्यंतरण

tvaṣṭāraṁ vāyum ṛbhavo ya ohate daivyā hotārā uṣasaṁ svastaye | bṛhaspatiṁ vṛtrakhādaṁ sumedhasam indriyaṁ somaṁ dhanasā u īmahe ||

पद पाठ

त्वष्टा॑रम् । वा॒युम् । ऋ॒भ॒वः॒ । यः । ओह॑ते । दैव्या॑ । होता॑रौ । उ॒षस॑म् । स्व॒स्तये॑ । बृह॒स्पति॑म् । वृ॒त्र॒ऽखा॒दम् । सु॒ऽमे॒धस॑म् । इ॒न्द्रि॒यम् । सोम॑म् । ध॒न॒ऽसाः । ऊँ॒ इति॑ । ई॒म॒हे॒ ॥ १०.६५.१०

ऋग्वेद » मण्डल:10» सूक्त:65» मन्त्र:10 | अष्टक:8» अध्याय:2» वर्ग:10» मन्त्र:5 | मण्डल:10» अनुवाक:5» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ऋभवः) हे मेधावी विद्वानों ! (यः) जो (त्वष्टारम्) सूर्य को (वायुम्) वायु को (दैव्या होतारौ) इन दोनों अमानुष होताओं को (उषसम्) उषा को (स्वस्तये-ओहते) कल्याण के लिए आह्वान करता है-सेवन करता है (वृत्रखादं सुमेधसं बृहस्पतिम्) पापनाशक उत्तम सङ्गतिवाले परमात्मा को (इन्द्रियं सोमं धनसाः-उ-ईमहे) आत्मा के कल्याण निमित्त शान्त परमात्मा की अध्यात्मधन का सेवन करनेवाले हम अवश्य याचना करते हैं ॥१०॥
भावार्थभाषाः - मेधावी जन प्रतिदिन उषा वेला में अग्नि और वायु के द्वारा होम सम्पादन करें, स्वास्थ्य रक्षा के लिए। अध्यात्मयज्ञ अर्थात् संध्या के द्वारा परमात्मा की उपासना करके अध्यात्मधन-आत्मशान्ति का लाभ लें ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ऋभवः) हे मेधाविनः ! “ऋभुः-मेधाविनाम” [निघ० ३।१५] (यः) यः खलु (त्वष्टारम्) सूर्यं (वायुम्) वायुं (दैव्या होतारौ) एतौ-अमानुषौ होतारौ (उषसम्) उषो नाम्नीं (स्वस्तये-ओहते) कल्याणाय-आवहति सेवते (वृत्रखादं सुमेधसं बृहस्पतिम्) पापभक्षकं पापनाशकं शोभनमेधसं शोभनसङ्गतिवन्तं परमात्मानं (इन्द्रियं सोमं धनसाः-उ-ईमहे) आत्मनः कल्याणनिमित्तं शान्तं परमात्मानमध्यात्मधनसम्भाजका वयमवश्यं याचामहे ॥१०॥