वांछित मन्त्र चुनें

क॒था क॒विस्तु॑वी॒रवा॒न्कया॑ गि॒रा बृह॒स्पति॑र्वावृधते सुवृ॒क्तिभि॑: । अ॒ज एक॑पात्सु॒हवे॑भि॒ॠक्व॑भि॒रहि॑: शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि ॥

अंग्रेज़ी लिप्यंतरण

kathā kavis tuvīravān kayā girā bṛhaspatir vāvṛdhate suvṛktibhiḥ | aja ekapāt suhavebhir ṛkvabhir ahiḥ śṛṇotu budhnyo havīmani ||

पद पाठ

क॒था । क॒विः । तु॒वि॒ऽरवा॑न् । कया॑ । गि॒रा । बृह॒स्पतिः॑ । व॒वृ॒ध॒ते॒ । सु॒वृ॒क्तिऽभिः॑ । अ॒जः । एक॑ऽपात् । सु॒ऽहवे॑भिः । ऋक्व॑ऽभिः । अहिः॑ । शृ॒णो॒तु॒ । बु॒ध्न्यः॑ । हवी॑मनि ॥ १०.६४.४

ऋग्वेद » मण्डल:10» सूक्त:64» मन्त्र:4 | अष्टक:8» अध्याय:2» वर्ग:6» मन्त्र:4 | मण्डल:10» अनुवाक:5» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (तुवीरवान् कविः)  बहुत ज्ञानाधिकरण वेदवाला सर्वज्ञ क्रान्तदर्शी (बृहस्पतिः) परमात्मा (कथा) कैसे (कया गिरा) किस वाणी से (सुवृक्तिभिः) शोभन स्तुतियों के द्वारा (वावृधते) स्तोता के आत्मा में भलीभाँति बढ़ता है-साक्षात् होता है (अजः-एकपात्) वह जगत् में एक अकेला ही अपने गुणों से प्राप्त होनेवाला है (अहिः-बुध्न्यः) अहिंसित नियमोंवाला बोधन करने योग्य है (सुहवेभिः-ऋक्वभिः) सुन्दर हाव-भावों से, ऋचारूप स्तोत्रों से (हवीमनि) ह्वान-प्रार्थनाप्रसङ्ग में (शृणोतु) वह सुने ॥४॥
भावार्थभाषाः - वेदज्ञान का स्वामी परमात्मा स्तुति प्रार्थनाओं द्वारा जब स्तुत किया जाता है, तो वह किसी न किसी प्रकार स्तोता के अन्तरात्मा में सक्षात् होता है और वेदोक्त स्तुति प्रार्थनाओं को अवश्य स्वीकार करता है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (तुवीरवान् कविः) बहुज्ञानवन्तः स्वामी “तुवि बहुनाम” [निघ० ३।१] बहूनि ज्ञानानि विद्यन्ते यस्मिन् स वेदस्तद्वान् क्रान्तदर्शी सर्वज्ञः (बृहस्पतिः) परमात्मा (कथा) कथं (कया गिरा) कया वाचा “गीर्वाङ्नाम” [निघ० १।११] (सुवृक्तिभिः) सुस्तुतिभिः “सुवृक्तिभिः-शोभनाभिः स्तुतिभिः” [निरु०  २।२४] (वावृधते) स्तोतुरात्मनि भृशं वर्धते साक्षाद् भवति (अजः-एकपात्) स खलु जगत्येक एव स्वगुणैः प्राप्तो भवति (अहिः-बुध्न्यः) अहन्तव्यनियमः बोधव्यः (सुहवेभिः-ऋक्वभिः) शोभनाह्वानैः-ऋक्स्तोत्रैः (हवीमनि) ह्वानप्रसङ्गे (शृणोतु) शृणुयात् ॥४॥