वांछित मन्त्र चुनें

अरि॑ष्ट॒: स मर्तो॒ विश्व॑ एधते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ । यमा॑दित्यासो॒ नय॑था सुनी॒तिभि॒रति॒ विश्वा॑नि दुरि॒ता स्व॒स्तये॑ ॥

अंग्रेज़ी लिप्यंतरण

ariṣṭaḥ sa marto viśva edhate pra prajābhir jāyate dharmaṇas pari | yam ādityāso nayathā sunītibhir ati viśvāni duritā svastaye ||

पद पाठ

अरि॑ष्टः । सः । मर्तः॑ । विश्वः॑ । ए॒ध॒ते॒ । प्र । प्र॒ऽजाभिः॑ । जा॒य॒ते॒ । धर्म॑णः । परि॑ । यम् । आ॒दि॒त्या॒सः॒ । नय॑थ । सु॒नी॒तिऽभिः॑ । अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । स्व॒स्तये॑ ॥ १०.६३.१३

ऋग्वेद » मण्डल:10» सूक्त:63» मन्त्र:13 | अष्टक:8» अध्याय:2» वर्ग:5» मन्त्र:3 | मण्डल:10» अनुवाक:5» मन्त्र:13


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (आदित्यासः) हे अखण्ड ज्ञान ब्रह्मचर्यवाले विद्वानों ! (यं सुनीतिभिः) तुम जिस मनुष्य को शोभन नयन क्रियाओं द्वारा तथा सदाचरणशिक्षाओं द्वारा (विश्वानि दुरिता अति) सब पापों को अतिक्रमण कराकर (स्वस्तये नयथ) कल्याण के लिए ले जाते हो, (सः-विश्वः-मर्तः-अरिष्टः-प्र-एधते) वह सकल मनुष्य अपीडित होता हुआ बढ़ता है (प्रजाभिः-धर्मणः परि जायते) पुत्रादियों द्वारा गुण में अधिष्ठित हुआ प्रसिद्ध होता है ॥१३॥
भावार्थभाषाः - अखण्ड ज्ञान ब्रह्मचर्यवाले विद्वानों के उपदेश व बताये हुए सदाचरण में जो मनुष्य रहता है, वह पाप से बचकर स्वस्थ रहता है और सन्तानों का सुख प्राप्त करता है ॥१३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (आदित्यासः) हे अखण्डितज्ञान-ब्रह्मचर्यवन्तो विद्वांसः ! (यं सुनीतिभिः) यं जनं शोभननयनक्रियाभिः-सदाचरणशिक्षाभिः (विश्वानि दुरिता-अति) सर्वाणि पापानि खल्वतिक्रम्य (स्वस्तये नयथ) कल्याणाय नयथ (सः-विश्वः-मर्तः-अरिष्टः-प्र-एधते) स सकलो जनोऽपीडितः सन् प्रवर्धते (प्रजाभिः-धर्मणः-परि-जायते) पुत्रादिभिः गुणेऽधिष्ठितः “पञ्चम्याः परावध्यर्थे” [अष्टा० ८।३।५] सञ्जायते प्रसिद्ध्यति ॥१३॥