वांछित मन्त्र चुनें

उ॒त दा॒सा प॑रि॒विषे॒ स्मद्दि॑ष्टी॒ गोप॑रीणसा । यदु॑स्तु॒र्वश्च॑ मामहे ॥

अंग्रेज़ी लिप्यंतरण

uta dāsā pariviṣe smaddiṣṭī goparīṇasā | yadus turvaś ca māmahe ||

पद पाठ

उ॒त । दा॒सा । प॒रि॒ऽविषे॑ । स्मद्दि॑ष्टी॒ इति॒ स्मत्ऽदि॑ष्टी । गोऽप॑रीणसा । यदुः॑ । तु॒र्वः । च॒ । मा॒म॒हे॒ ॥ १०.६२.१०

ऋग्वेद » मण्डल:10» सूक्त:62» मन्त्र:10 | अष्टक:8» अध्याय:2» वर्ग:2» मन्त्र:5 | मण्डल:10» अनुवाक:5» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (स्मद्दिष्टी) प्रशस्त दर्शनवाले (गोपरीणसा) बहुत गौवोंवाले बहुत विद्या वाणीवाले अध्यापक उपदेशक (दासा) तथा दानी (उत) और (परिविषे) स्नानसेवा के लिये योग्य होओ (यदुः-तुर्वः-च ममहे) यत्नशील और प्रगतिशील जन महत्त्व पाते हैं ॥१०॥
भावार्थभाषाः - प्रशस्त दर्शनीय बहुत विद्यावाले अध्यापक उपदेशक ज्ञान के दानियों की स्नानादि सेवा और प्रशंसा करनी चाहिए ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (स्मद्दिष्टी) प्रशस्तदर्शनौ “स्मद्दिष्टीन् प्रशस्तदर्शनान्” [ऋ० ६।६३।९ दयानन्दः] (गोपरीणसा) गवां परीणसा बहुभावो यमो बहुगोमन्तौ बहुविद्यावन्तौ-अध्यापकोपदेशकौ “परीणसा बहुनाम” [निघ० ३।१] (दासा) दातारौ “दासृ दाने” [भ्वादि०] “दासं दातारम्” [ऋ० ७।१९।२ दयानन्दः] (उत) अपि तस्य ज्ञानदातुः (परिविषे) स्नान-सेवायै योग्यौ भवतः “विष सेचने” [भ्वादि०] (यदुः-तुर्वः-च ममहे) यत्नशीलः प्रगतिशीलश्च जनौ मह्येते मन्त्रे खल्वेकवचनं प्रत्येकमन्वयात् ॥१०॥