वांछित मन्त्र चुनें

त ऊ॒ षु णो॑ म॒हो य॑जत्रा भू॒त दे॑वास ऊ॒तये॑ स॒जोषा॑: । ये वाजाँ॒ अन॑यता वि॒यन्तो॒ ये स्था नि॑चे॒तारो॒ अमू॑राः ॥

अंग्रेज़ी लिप्यंतरण

ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ | ye vājām̐ anayatā viyanto ye sthā nicetāro amūrāḥ ||

पद पाठ

ते । ऊँ॒ इति॑ । सु । नः॒ । म॒हः । य॒ज॒त्राः॒ । भू॒त । दे॒वा॒सः॒ । ऊ॒तये॑ । स॒ऽजोषाः॑ । ये । वाजा॑न् । अन॑यत । वि॒ऽयन्तः॑ । ये । स्थ । नि॒ऽचे॒तारः॑ । अमू॑राः ॥ १०.६१.२७

ऋग्वेद » मण्डल:10» सूक्त:61» मन्त्र:27 | अष्टक:8» अध्याय:1» वर्ग:30» मन्त्र:7 | मण्डल:10» अनुवाक:5» मन्त्र:27


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यजत्राः सजोषाः-देवासः) हे अध्यात्मयाजी समान प्रीतिवाले मुमुक्षुजनों ! (ते) वे तुम लोग (नः) हमारे लिए (उ-सु-उतये महः-भूत) अवश्य अच्छे रक्षण के लिए महत्त्ववाले होओ (ये वाजान् वियन्तः-अनयत) जो तुम विशिष्ट गति करते हुए अमृतान्न भोगों को प्राप्त कराते हो (ये निचेतारः-अमूराः स्थ) जो तुम निरन्तर ज्ञान का चयन करानेवाले सावधान हो ॥२७॥
भावार्थभाषाः - मानव को अध्यात्मयाजी मुमुक्षुजनों का सङ्ग करके अपने रक्षण के लिए ज्ञान का ग्रहण करना चाहिए और मोक्ष के अमृतभोगों की प्राप्ति के लिए भी उनसे अध्यात्ममार्ग को जानना चाहिए ॥२७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यजत्राः सजोषाः-देवासः) हे अध्यात्मयाजिनः समानप्रीतिमन्तो मुमुक्षवः ! (ते) ते यूयम्  (नः) अस्मभ्यम् (उ सु-ऊतये महः-भूतम्) अवश्यं सुष्ठु रक्षणाय महान्तो महत्त्ववन्तो भवत (ये वाजान् वियन्तः-अनयत) ये यूयं विशिष्टं गतिं कुर्वन्तः खल्वमृतान्नभोगान् “अमृतान्नं वै वाजः” [जै० २।१९२] प्रापयत (ये निचेतारः-अमूराः-स्थ) ये यूयं निरन्तरं ज्ञानस्य चयनं कारयितारः-सावधानाः स्थ ॥२७॥