वांछित मन्त्र चुनें

यु॒वोर्यदि॑ स॒ख्याया॒स्मे शर्धा॑य॒ स्तोमं॑ जुजु॒षे नम॑स्वान् । वि॒श्वत्र॒ यस्मि॒न्ना गिर॑: समी॒चीः पू॒र्वीव॑ गा॒तुर्दाश॑त्सू॒नृता॑यै ॥

अंग्रेज़ी लिप्यंतरण

yuvor yadi sakhyāyāsme śardhāya stomaṁ jujuṣe namasvān | viśvatra yasminn ā giraḥ samīcīḥ pūrvīva gātur dāśat sūnṛtāyai ||

पद पाठ

यु॒वोः । यदि॑ । स॒ख्याय॑ । अ॒स्मे इति॑ । शर्धा॑य । स्तोम॑म् । जु॒जु॒षे । नम॑स्वान् । वि॒श्वत्र॑ । यस्मि॑न् । आ । गिरः॑ । स॒म्ऽई॒चीः । पू॒र्वीऽइ॑व । गा॒तुः । दाश॑त् । सू॒नृता॑यै ॥ १०.६१.२५

ऋग्वेद » मण्डल:10» सूक्त:61» मन्त्र:25 | अष्टक:8» अध्याय:1» वर्ग:30» मन्त्र:5 | मण्डल:10» अनुवाक:5» मन्त्र:25


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (युवयोः सख्याय) तुम स्त्री-पुरुषों के मित्रभाव के लिए (अस्मे शर्धाय) हमारे आत्मबलप्राप्ति के लिए (नमस्वान् स्तोमम्) स्तुतिमान् होता हुआ स्तुतिसमूह को (यदि जुजुषे) यदि तू सेवन करता है या स्वीकार करता है, तो (यस्मिन् विश्वत्र) जिस तुझ विश्व की रक्षा करनेवाले में (समीचीः-पूर्वीः-इव गिरः) श्रेष्ठ स्तुतियों को (गातुः-दाशत्) तुझ परमात्मा के प्रति गमनशील उपासक देता है-समर्पित करता है (सूनृतायै) शोभन मुमुक्षु भावना के लिए, जिससे वे सफल होवें ॥२५॥
भावार्थभाषाः - उपासक को समस्त स्त्री-पुरुषों के प्रति मित्रभाव रखना चाहिए। इससे परमात्मा स्तुतियों को स्वीकार करता है-अपनाता है तथा उसे मोक्ष प्रदान करता है ॥२५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (युवयोः सख्याय-अस्मे शर्धाय) युवयोः स्त्रीपुरुषगणयोः सखित्वाय, अस्माकं आत्मबलप्रापणाय “शर्धः-बलनाम” [निघ०] (नमस्वान् स्तोमं यदि जुजुषे) स्तुतिमान् सन् स्तुतिप्राप्तिमान् स्तुतिसमूहे यदि सेवसे स्वीकुर्याः, तदा (यस्मिन् विश्वत्र) विश्वस्य त्रातरि यस्मिन् परमात्मनि ‘विश्वत्र-इत्यत्र ङिप्रत्ययस्य लुक् छान्दसः’ (समीचीः-पूर्वीः-इव गिरः) सम्यक् श्रेष्ठा एव स्तुतीः (गातुः-दाशत्) परमात्मानं प्रति गमनशीलः-उपासको ददाति समर्पयति (सूनृतायै) शोभनमुमुक्षुभावनायै, सा सफला भवेत् ॥२५॥