वांछित मन्त्र चुनें

प॒श्वा यत्प॒श्चा वियु॑ता बु॒धन्तेति॑ ब्रवीति व॒क्तरी॒ ररा॑णः । वसो॑र्वसु॒त्वा का॒रवो॑ऽने॒हा विश्वं॑ विवेष्टि॒ द्रवि॑ण॒मुप॒ क्षु ॥

अंग्रेज़ी लिप्यंतरण

paśvā yat paścā viyutā budhanteti bravīti vaktarī rarāṇaḥ | vasor vasutvā kāravo nehā viśvaṁ viveṣṭi draviṇam upa kṣu ||

पद पाठ

प॒श्वा । यत् । प॒श्चा । विऽयु॑ता । ब्ध॒न्त॑ । इति॑ । ब्र॒वी॒ति॒ । व॒क्तरि॑ । ररा॑णः । वसोः॑ । व॒सु॒ऽत्वा । का॒रवः॑ । अ॒ने॒हा । विश्व॑म् । वि॒वे॒ष्टि॒ । द्रवि॑णम् । उप॑ । क्षु ॥ १०.६१.१२

ऋग्वेद » मण्डल:10» सूक्त:61» मन्त्र:12 | अष्टक:8» अध्याय:1» वर्ग:28» मन्त्र:2 | मण्डल:10» अनुवाक:5» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पश्चात् पश्वा वियुता) गृहस्थ के अनन्तर पशु प्रवृत्ति से रहित अध्यात्मसुखों को (बुधन्त-इति ब्रवीति) अन्यों को सम्बोधन करके, हे जनो ! तुम जानो, मैं भी जान चुका हूँ, ऐसा कहता है (वक्तरि रराणः) ज्ञानदाता-वेदवक्ता परमात्मा में रममाण हुआ (वसोः वसुत्वा कारवः) जो बसानेवाले धन का बसानेवाला सृष्टिकर्त्ता (अनेहाः) निर्दोष (विश्वं द्रविणं क्षु-उपविवेष्टि) समस्त धन को-भोजन को व्याप्त हो रहा है-स्वाधीन स्थापित कर रहा है ॥१२॥