वांछित मन्त्र चुनें

म॒क्षू क॒नाया॑: स॒ख्यं नव॑ग्वा ऋ॒तं वद॑न्त ऋ॒तयु॑क्तिमग्मन् । द्वि॒बर्ह॑सो॒ य उप॑ गो॒पमागु॑रदक्षि॒णासो॒ अच्यु॑ता दुदुक्षन् ॥

अंग्रेज़ी लिप्यंतरण

makṣū kanāyāḥ sakhyaṁ navagvā ṛtaṁ vadanta ṛtayuktim agman | dvibarhaso ya upa gopam āgur adakṣiṇāso acyutā dudukṣan ||

पद पाठ

म॒क्षु । क॒नायाः॑ । स॒ख्यम् । नव॑ऽग्वाः । ऋ॒तम् । वद॑न्तः । ऋ॒तऽयु॑क्तिम् । अ॒ग्म॒न् । द्वि॒ऽबर्ह॑सः । ये । उप॑ । गो॒पम् । आ । अगुः॑ । अ॒द॒क्षि॒णासः॑ । अच्यु॑ता । दु॒दु॒क्ष॒न् ॥ १०.६१.१०

ऋग्वेद » मण्डल:10» सूक्त:61» मन्त्र:10 | अष्टक:8» अध्याय:1» वर्ग:27» मन्त्र:5 | मण्डल:10» अनुवाक:5» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नवग्वाः) नवीन शिक्षित स्नातक (ऋतं वदन्तः) वेदज्ञान या सत्य प्रतिज्ञावचन कहते हुए या उसके अनुसार आचरण करते हुए (कन्यायाः सख्यम्) कन्या के सखित्व-पत्नीसम्बन्ध को (मधु-ऋतयुक्तिम्-अग्मन्) तुरन्त स्वार्थ को अनपेक्षित करके विवाहसंस्कार-यज्ञप्रक्रिया के अनुसार प्राप्त करते हैं (द्विबर्हसः) वे दोनों अर्थात् पिता और श्वसुर के घरों को बढ़ानेवाले (ये गोपम्-उप-आ-अगुः) जो इन्द्रिय-रक्षण को-जितेन्द्रियता को प्राप्त होते हैं (अदक्षिणासः) बाह्यधन की अपेक्षा न करते हुए (अच्युता दुधुक्षन्) स्थिर फलों को दोहते पाते हैं ॥१०॥
भावार्थभाषाः - नव स्नातक यज्ञवेदि पर विवाहसंस्कार में वधू की कामना करते हुए वेदमन्त्रों का उच्चारण तथा तदनुसार प्रतिज्ञा करते हुए योग्य कुमारी से विवाह करें। दोनों कुलों अर्थात् पितृ-कुल और श्वसुरकुल की कल्याणवृद्धि चाहते हुए स्वयं श्वसुरकुल से धन की कामना-दहेज-प्रप्ति की इच्छा न करते हुए गृहस्थ के स्थिर सुखों को प्राप्त करें ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नवग्वाः) नवीनशिक्षिताः स्नातकाः “नवग्वाः-नवीनशिक्षाविद्याप्राप्ताः” [यजु० ११।१९ दयानन्दः] (ऋतं वदन्तः) वेदज्ञानं सत्यं वा वदन्तः-तदनुसरन्तः (कन्यायाः सख्यम्) कन्यायाः सख्यं सखित्वं पत्नीसम्बन्धं (मक्षु-ऋतयुक्तिम्-अग्मन्) सद्यः स्वार्थमनपेक्ष्य विवाहसंस्कारयज्ञप्रक्रियामनुसरन्तो  गच्छन्ति प्राप्नुवन्ति (द्विबर्हसः) ते द्वयोः स्थानयोः पितृश्वसुरगृहयोर्वर्धकाः प्रतिष्ठापकाः “द्विबर्हाः-द्वयोः स्थानयोः परिवृढः” [निरु० ६।१७] (ये गोपम्-उप-आ-अगुः) ये खलु-इन्द्रिय-रक्षणं जितेन्द्रियत्वं प्राप्नुवन्ति (अदक्षिणासः) बाह्यधनमपेक्षमाणाः (अच्युता दुधुक्षन्) अच्युतानि-स्थिराणि फलानि दुहन्ति ॥१०॥