वांछित मन्त्र चुनें

शू॒षेभि॑र्वृ॒धो जु॑षा॒णो अ॒र्कैर्दे॒वाँ अच्छा॑ रघु॒पत्वा॑ जिगाति । म॒न्द्रो होता॒ स जु॒ह्वा॒३॒॑ यजि॑ष्ठ॒: सम्मि॑श्लो अ॒ग्निरा जि॑घर्ति दे॒वान् ॥

अंग्रेज़ी लिप्यंतरण

śūṣebhir vṛdho juṣāṇo arkair devām̐ acchā raghupatvā jigāti | mandro hotā sa juhvā yajiṣṭhaḥ sammiślo agnir ā jigharti devān ||

पद पाठ

शू॒षेभिः॑ । वृ॒धः । जु॒षा॒णः । अ॒र्कैः । दे॒वान् । अच्छ॑ । र॒घु॒ऽपत्वा॑ । ज॒गा॒ति॒ । म॒न्द्रः । होता॑ । सः । जु॒ह्वा॑ । यजि॑ष्ठः । सम्ऽमि॑श्लः । अ॒ग्निः । आ । जि॒घ॒र्ति॒ । दे॒वान् ॥ १०.६.४

ऋग्वेद » मण्डल:10» सूक्त:6» मन्त्र:4 | अष्टक:7» अध्याय:6» वर्ग:1» मन्त्र:4 | मण्डल:10» अनुवाक:1» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सः-अग्निः) वह अग्रणायक परमात्मा (अर्कैः-जुषाणः) अर्चन करनेवाले मन्त्रों द्वारा प्रसन्न होनेवाला या प्रसन्न किया जानेवाला (शूषैः-वृधः) अपने बलों से प्रवृद्ध बढ़ा-चढ़ा हुआ (देवान्) उपासक विद्वानों को (रघुपत्वा) लघु-अत्यल्प समय या शीघ्र-तुरन्त प्राप्त होनेवाला (अच्छा जिगाति) सीधा बिना किसी रुकावट के प्राप्त होता है (मन्द्रः-होता) वह स्तुति करने योग्य उपासकों को अपना बनानेवाला (जुह्वा यजिष्ठः) आत्मा के द्वारा अतीव यजनीय सङ्गमनीय (सम्मिश्लः) अपने में उपासकों को मिलानेवाला तल्लीन करनेवाला (देवान्-आ जिघर्ति) उपासकों को आनन्दामृत से सींचता है ॥४॥
भावार्थभाषाः - परमात्मा उपासकों की अर्चनाओं से प्रसन्न होता है, उन पर कृपा करता है, वह उन्हें शीघ्र प्राप्त होता है-स्वीकार करता है या अपनाता है। वह परमात्मा आत्मा द्वारा सङ्गमनीय है, उपासकों को आनन्दामृत से सींच देता है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सः-अग्निः) सोऽग्रणायकः परमात्मा (अर्कैः-जुषाणः) अर्चनीयैर्मन्त्रैः “अर्को मन्त्रो भवति यदनेनार्चन्ति” [निरु० ५।४] प्रियमाणः सेव्यमानो वा विद्वद्भिरुपासकैः (शूषेभिः-वृधः) स्वबलैः प्रवृद्धः सन् (देवान्) तान् विदुष उपासकान् (रघुपत्वा) लघुना समयेन शीघ्रतया यो याति सः शीघ्रगामी सद्यः प्रापणशीलः रघूपधात् ‘पत्’ धातोः क्वनिप्  प्रत्ययः “अन्येभ्योऽपि दृश्यन्ते” [अष्टा० ३।२।७५] सः (अच्छा जिगाति) अच्छाभिमुखमप्रतिबन्धेन प्राप्नोति “जिगाति गतिकर्मा” [निघ० २।१४] तथा (मन्द्रः-होता) स्तुत्यः-आदाता स्वीकारकर्त्ता (जुह्वा यजिष्ठः) आत्मना “आत्मा वै जुहूः” [मै० ४।१।१२] अतिशयेन यजनीयः, कर्मणि कर्त्तृप्रत्ययो व्यत्ययेन (सम्मिश्लः) स्वस्मिनुपासकान् सम्यक्-मिश्रयति सः “कपलिकादीनामिति वक्तव्यम्” [अष्टा० ८।२।१८ वा०] इति रेफस्य लत्वम् (देवान् आजिघर्ति) तानुपासकान्-आनन्दामृतेन सिञ्चति “घृतमुदकनाम जिघर्त्तेः सिञ्चतिकर्मणः” [निरु० ७।२४] ॥४॥