वांछित मन्त्र चुनें

मो षु ण॑: सोम मृ॒त्यवे॒ परा॑ दा॒: पश्ये॑म॒ नु सूर्य॑मु॒च्चर॑न्तम् । द्युभि॑र्हि॒तो ज॑रि॒मा सू नो॑ अस्तु परात॒रं सु निॠ॑तिर्जिहीताम् ॥

अंग्रेज़ी लिप्यंतरण

mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryam uccarantam | dyubhir hito jarimā sū no astu parātaraṁ su nirṛtir jihītām ||

पद पाठ

मो इति॑ । सु । नः॒ । सो॒म॒ । मृ॒त्यवे॑ । परा॑ । दाः॒ । पश्ये॑म । नु । सूर्य॑म् । उ॒त्ऽचर॑न्तम् । द्युऽभिः॑ । हि॒तः । ज॒रि॒मा । सु । नः॒ । अ॒स्तु॒ । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥ १०.५९.४

ऋग्वेद » मण्डल:10» सूक्त:59» मन्त्र:4 | अष्टक:8» अध्याय:1» वर्ग:22» मन्त्र:4 | मण्डल:10» अनुवाक:4» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सोम) हे शान्त परमात्मन् ! (मा-उ सु नः-मृत्यवे परादाः) हमें शीघ्र मृत्यु के लिए मत छोड़-मत दे (सूर्यम्-उच्चरन्तं नु पश्येम) जगत् के अन्दर हम उदय होते हुए सूर्य को देखते रहें (द्युभिः-हितः-जरिमा नः-सु-अस्तु) आगामी दिनों से प्रेरित होनेवाला जराभाव-जीर्णस्वरूप, सुगमता-सुखपूर्वक बीते (परातरं……) पूर्ववत् ॥४॥
भावार्थभाषाः - मनुष्य को ऐसा आचरण करना चाहिए, जिससे कि शीघ्र मृत्यु न हो और आगे आनेवाली जरावस्था भी सुख से बीते तथा अपने जीवनकाल में सूर्य को देखते रहें अर्थात् नेत्र आदि इन्द्रियशक्तियाँ न्यून न हों और कृच्छ्र आपत्ति भी दूर रहे ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सोम) हे शान्तपरमात्मन् ! (मा-उ सु नः-मृत्यवे परादाः) न हि सुगमतयाऽस्मान् मृत्यवे त्यज (सूर्यम्-उच्चरन्तं नु पश्येम) जगति सूर्यमुपरि खलूदितं पश्येम (द्युभिः-हितः-जरिमा नः-सु-अस्तु) आगामिभिर्दिनैः प्राप्तौ जरिमा जराभावः सुगमः-सुखदो भवतु (परातरं……) पूर्ववत् ॥४॥