वांछित मन्त्र चुनें

यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः । तमाहु॑तं नशीमहि ॥

अंग्रेज़ी लिप्यंतरण

yo yajñasya prasādhanas tantur deveṣv ātataḥ | tam āhutaṁ naśīmahi ||

पद पाठ

यः । य॒ज्ञस्य॑ । प्र॒ऽसाध॑नः । तन्तुः॑ । दे॒वेषु॑ । आऽत॑तः । तम् । आऽहु॑तम् । न॒शी॒म॒हि॒ ॥ १०.५७.२

ऋग्वेद » मण्डल:10» सूक्त:57» मन्त्र:2 | अष्टक:8» अध्याय:1» वर्ग:19» मन्त्र:2 | मण्डल:10» अनुवाक:4» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) जो (यज्ञस्य साधनः-तन्तुः) अध्यात्मयज्ञ का साधक क्रम अर्थात् श्रवण, मनन, निदिध्यासन और साक्षात्कार है (देवेषु-आततः) मुमुक्षु जनों में परिपूर्ण होता है-आचरित होता है (तम्-आहुतं प्र नशीमहि) उस ही प्रसिद्ध को हम प्राप्त हों  ॥२॥
भावार्थभाषाः - अध्यात्मयज्ञ के साधन श्रवण, मनन और निदिध्यासन तथा साक्षात्कार को आचरण में लाना चाहिए  ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) यः खलु (यज्ञस्य साधनः-तन्तुः) अध्यात्मयज्ञस्य साधकः क्रमः श्रवणमनननिदिध्यासनसाक्षात्काररूपः (देवेषु-आततः) मुमुक्षुषु परिपूर्णो भवति आचरितो भवति (तम्-आहुतं प्र नशीमहि) तमेव प्रसिद्धं प्राप्नुयाम  ॥२॥