वांछित मन्त्र चुनें

त॒नूष्टे॑ वाजिन्त॒न्वं१॒॑ नय॑न्ती वा॒मम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्य॑म् । अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वान्दि॒वी॑व॒ ज्योति॒: स्वमा मि॑मीयाः ॥

अंग्रेज़ी लिप्यंतरण

tanūṣ ṭe vājin tanvaṁ nayantī vāmam asmabhyaṁ dhātu śarma tubhyam | ahruto maho dharuṇāya devān divīva jyotiḥ svam ā mimīyāḥ ||

पद पाठ

त॒नूः । ते॒ । वा॒जि॒न् । त॒न्व॑म् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् । धातु॑ । शर्म॑ । तुभ्य॑म् । अह्रु॑तः । म॒हः । ध॒रुणा॑य । दे॒वान् । दि॒विऽइ॑व । ज्योतिः॑ । स्वम् । आ । मि॒मी॒याः॒ ॥ १०.५६.२

ऋग्वेद » मण्डल:10» सूक्त:56» मन्त्र:2 | अष्टक:8» अध्याय:1» वर्ग:18» मन्त्र:2 | मण्डल:10» अनुवाक:4» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वाजिन्) हे ज्ञानवन् चेतन ! (ते तन्वम्) हमारे देह में उत्पन्न बालक ! तेरे शरीर को (तनूः-नयन्ती) आत्मा अर्थात् आत्मशक्ति बढ़ाती हुई (अस्मभ्यं वामं धातु) हमारे लिये वननीय सुख को धारण कराये-प्राप्त कराये (तुभ्यं शर्म) तेरे लिये सुख प्राप्त कराये (महः-देवान्) महान् देवों-विद्वानों को (धरुणाय) धारण करने के लिये-शरण प्राप्त करने के लिए (दिवि-इव ज्योतिः) द्युमण्डल में जैसे सूर्य प्रकाशित होता है, वैसे ही (स्वम्-आ मिमीयाः) अपने को-अपने स्वरूप को बना ॥२॥
भावार्थभाषाः - परिवार में जब आत्मा का जन्म होता है, तो वह सूर्य के समान घर को प्रकाशित करता है और समस्त घरवालों के लिए सुख देनेवाला हुआ-हुआ अपने को भी सुखी बनाता है। उससे भी आगे उत्तम सुख लेने के लिये विद्वानों की संगति में सूर्यसमान तेजस्वी उसे बनना चाहिये ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वाजिन्) हे ज्ञानवत् चेतन ! अस्मद्देहे जात बालक ! (ते तन्वम्) तव शरीरम् (तनूः नयन्ती) आत्मा-आत्मशक्तिः “आत्मा वै तनूः” [श० ६।७।२।६] वर्धयन्ती सती (अस्मभ्यं वामं धातु) अस्मभ्यं वननीयं सुखं दधातु धारयतु प्रापयतु (तुभ्यं शर्म) तुभ्यं शर्म सुखम् “शर्म सुखनाम’ [निघ० ३।६] (अह्रुतः)  त्वमकुटिलः सरलः “अह्रुतः-अकुटिलः सरलः” [ऋ० ६।६१।८ दयानन्दः] (महः-देवान्) महतो देवान् विदुषः (धरुणाय) धारणाय शरणाय (दिवि-इव ज्योतिः) द्युलोके यथा ज्योतिः सूर्यः प्रकाशते, तद्वत् (स्वयं-आ मिमीयाः) स्वं स्वरूपं मिमीहि-निर्मिमीहि ॥२॥