वांछित मन्त्र चुनें

द्यावा॒ यम॒ग्निं पृ॑थि॒वी जनि॑ष्टा॒माप॒स्त्वष्टा॒ भृग॑वो॒ यं सहो॑भिः । ई॒ळेन्यं॑ प्रथ॒मं मा॑त॒रिश्वा॑ दे॒वास्त॑तक्षु॒र्मन॑वे॒ यज॑त्रम् ॥

अंग्रेज़ी लिप्यंतरण

dyāvā yam agnim pṛthivī janiṣṭām āpas tvaṣṭā bhṛgavo yaṁ sahobhiḥ | īḻenyam prathamam mātariśvā devās tatakṣur manave yajatram ||

पद पाठ

द्यावा॑ । यम् । अ॒ग्निम् । पृ॒थि॒वी इति॑ । जनि॑ष्टाम् । आपः॑ । त्वष्टा॑ । भृग॑वः । यम् । सहः॑ऽभिः । ई॒ळेन्य॑म् । प्र॒थ॒मम् । मा॒त॒रिश्वा॑ । दे॒वाः । त॒त॒क्षुः॒ । मन॑वे । यज॑त्रम् ॥ १०.४६.९

ऋग्वेद » मण्डल:10» सूक्त:46» मन्त्र:9 | अष्टक:8» अध्याय:1» वर्ग:2» मन्त्र:4 | मण्डल:10» अनुवाक:4» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (द्यावा पृथिवी) द्युलोक और पृथिवीलोक दोनों (यम्-अग्निं सहोभिः-जनिष्टाम्) जिस अग्रणायक जगत्प्रकाशक परमात्मा को अपने गुण बलों से प्रसिद्ध-प्रदर्शित करते हैं (भृगवः) भर्जनशील रश्मियाँ-किरणें (यम्) जिस परमात्मा को अपने तेजप्रभावों से प्रदर्शित करती हैं (मातरिश्वा देवाः) वायु और द्युलोक-आकाश के पदार्थ (मनवे प्रथमम्-ईळेन्यं यजत्रं ततक्षुः) मननशील आस्तिकजन के लिए प्रमुख श्रेष्ठ स्तुति करने योग्य अध्यात्मयज्ञ में यजनीय परमात्मा को स्पष्ट दर्शाते हैं-उपास्यरूप में सिद्ध करते हैं ॥९॥
भावार्थभाषाः - द्युलोक, पृथिवीलोक, जलप्रवाह, किरणें और वायु तथा आकाश के पदार्थ परमात्मा को अपना नायक और कर्ता के रूप में मननशील मनुष्य के लिए दर्शाते हैं-सिद्ध करते हैं। उस परमात्मा की उपासना करनी चाहिए ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (द्यावा पृथिवी) द्यावापृथिव्यौ द्यौर्द्युलोकः पृथिवीलोकश्चोभौ (यम्-अग्निं सहोभिः जनिष्टाम्) यमग्रणायकं जगत्प्रकाशकं परमात्मानं बलैः प्रादुर्भावयतः-प्रदर्शयतः (आपः-च) जलप्रवाहाश्च स्ववेगैः (भृगवः) भर्जनशीलाः-रश्मयः (यम्) यं परमात्मानं स्वतेजःप्रभावैः प्रदर्शयन्ति (मातरिश्वा देवाः-मनवे प्रथमम्-ईळेन्यं यजत्रं ततक्षुः) वायुः-दिविभवाः पदार्थाः-मननशीलायास्तिकजनाय प्रमुखं श्रेष्ठं स्तुत्यमध्यात्मयज्ञे यजनीयं परमात्मानं तक्षन्ति स्पष्टं दर्शयन्ति, स उपास्य इति शेषः ॥९॥