वांछित मन्त्र चुनें

नि प॒स्त्या॑सु त्रि॒तः स्त॑भू॒यन्परि॑वीतो॒ योनौ॑ सीदद॒न्तः । अत॑: सं॒गृभ्या॑ वि॒शां दमू॑ना॒ विध॑र्मणाय॒न्त्रैरी॑यते॒ नॄन् ॥

अंग्रेज़ी लिप्यंतरण

ni pastyāsu tritaḥ stabhūyan parivīto yonau sīdad antaḥ | ataḥ saṁgṛbhyā viśāṁ damūnā vidharmaṇāyantrair īyate nṝn ||

पद पाठ

नि । प॒स्त्या॑सु । त्रि॒तः । स्त॒भु॒ऽयन् । परि॑ऽवीतः । योनौ॑ । सी॒द॒त् । अ॒न्तरिति॑ । अतः॑ । स॒म्ऽगृभ्य॑ । वि॒शाम् । दमू॑ना । विऽध॑र्मणा । अ॒य॒न्त्रैः । ई॒य॒ते॒ । नॄन् ॥ १०.४६.६

ऋग्वेद » मण्डल:10» सूक्त:46» मन्त्र:6 | अष्टक:8» अध्याय:1» वर्ग:2» मन्त्र:1 | मण्डल:10» अनुवाक:4» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पस्त्यासु) मनुष्यप्रजाओं के अन्दर (त्रितः) शरीर-आत्मा-मन सम्बन्धी तीनों सुखों का विस्तार करनेवाला परमात्मा (परिवीतः) परिप्राप्त-व्याप्त (स्तभुयन्) उन मनुष्यादि प्रजाओं को स्थिर करता हुआ-नियत करता हुआ (योनौ-अन्तः-निसीदत्) हृदयों के अन्दर विराजमान है (अतः) इससे (विशां सङ्गृभ्य दमूनाः) मनुष्यप्रजाओं के कर्मों को लेकर उनके कर्मफल देने के मनवाला होकर (विधर्मणा) अपने न्यायकर्म से (नॄन्-अयन्त्रैः-ईयते) मुमुक्षुओं को किन्हीं गमनसाधनों के बिना प्राप्त होता है-साक्षात् होता है ॥६॥
भावार्थभाषाः - मनुष्यों के शारीरिक मानसिक तथा आत्मिक सुखों का विस्तार करनेवाला परमात्मा है। वह उनके कर्मानुसार फल देता है। मुमुक्षु उपासकों के हृदय में स्वतः साक्षात् होता है। उसे किसी यानादि साधन की आवश्यकता नहीं है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पस्त्यासु) विक्षु मनुष्यादिप्रजासु “विशो वै पस्त्याः” [श० ५।३।५।११] (त्रितः) सुखत्रयस्य विस्तारकः परमात्मा, “यस्त्रीणि शरीरात्ममनस्सम्बन्धीनि सुखानि तनोति सः” [ऋ० २।३४।१४ दयानन्दः] (परिवीतः) परिप्राप्तः (स्तभुयन्) ता विशः प्रजाः स्थिरीकुर्वन् (योनौ-अन्तः-निसीदत्) हृदयेऽन्तर्निषीदति (अतः) अत एव (विशां सङ्गृभ्य दमूनाः) मनुष्यप्रजानां कर्माणि सङ्गृह्य तत्कर्मफलाय दानमनाः सन् (विधर्मणा) स्वकीयन्यायकर्मणा “विधर्मधर्मस्य विधृत्यै” [ताण्ड्य० १५।५।३१] (नॄन्-अयन्त्रैः-ईहते) मुमुक्षून् “नरो ह वै देवविशः” [जै० १।८९] कैश्चिद् गमनसाधनैर्विना प्राप्नोति साक्षाद् भवति ॥६॥