वांछित मन्त्र चुनें

अस्ता॑व्य॒ग्निर्न॒रां सु॒शेवो॑ वैश्वान॒र ऋषि॑भि॒: सोम॑गोपाः । अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म् ॥

अंग्रेज़ी लिप्यंतरण

astāvy agnir narāṁ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ | adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram ||

पद पाठ

अस्ता॑वि । अ॒ग्निः । न॒राम् । सु॒ऽशेवः॑ । वै॒श्वा॒न॒रः । ऋषि॑ऽभिः । सोम॑ऽगोपाः । अ॒द्वे॒षे । द्यावा॑पृथि॒वी इति॑ । हु॒वे॒म॒ । देवाः॑ । ध॒त्त । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् ॥ १०.४५.१२

ऋग्वेद » मण्डल:10» सूक्त:45» मन्त्र:12 | अष्टक:7» अध्याय:8» वर्ग:29» मन्त्र:6 | मण्डल:10» अनुवाक:4» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नरां सुशेवः) मनुष्यों के अच्छे सुखों का साधक (वैश्वानरः) विश्व का नायक-नेता अग्निरूप परमात्मा (सोमगोपाः) सोम्यगुणवाले उपासकों का रक्षक है, वह (ऋषिभिः-अस्तावि) ज्ञानियों के द्वारा स्तुत किया जाता है (अद्वेषे द्यावापृथिवी हुवे) द्यौरूप पृथिवीरूप दोनों धर्मों से युक्त परमात्मा ज्ञानप्रकाशदाता और धारणकर्ता द्वेषरहित है, उसे मैं स्तुति में लाता हूँ (देवाः-अस्मे सुवीरं रयिं धत्त) और वह परमात्मदेव हमारे लिए, हम जिससे शोभन वीरवाले बन जाएँ, ऐसे अध्यात्मपोषक धन को धारण कराये ॥१२॥
भावार्थभाषाः - परमात्मा मनुष्यों का सुखदाता, उपासकों का रक्षक है। वह ज्ञानप्रकाशदाता तथा धारणकर्ता भी है, सदा उसकी स्तुति करते हुए अध्यात्मधन की याचना करनी चाहिए ॥१२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नरां सुशेवः) नराणां यः सुसुखसाधकः (वैश्वानरः) विश्वनायकोऽग्निः परमात्मा (सोमगोपाः) सोम्यगुणवतामुपासकानां गोपायिता रक्षकः (ऋषिभिः-अस्तावि) ज्ञानिभिः स्तूयते (अद्वेषे द्यावापृथिवी हुवे) द्यौश्च पृथिवी चोभयरूपः परमात्मा ज्ञानप्रकाशदाता धारकश्चाद्वेष्टा च तमहं हुवे-निमन्त्रये स्तौमि ‘हुवे स्तुयाम्’ [यजु० ३३।४९ दयानन्दः] (देवाः-अस्मे सुवीरं रयिं धत्त) अथैवं स एव परमात्मदेवः ‘बहुवचनमादरार्थम्’ अस्मभ्यं शोभनवीरा वयं यस्माद् भवेम तथाभूतमध्यात्मपुषं धनं धारय ॥१२॥