वांछित मन्त्र चुनें

न घा॑ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे इत्कामं॑ पुरुहूत शिश्रय । राजे॑व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन्त्सु सोमे॑ऽव॒पान॑मस्तु ते ॥

अंग्रेज़ी लिप्यंतरण

na ghā tvadrig apa veti me manas tve it kāmam puruhūta śiśraya | rājeva dasma ni ṣado dhi barhiṣy asmin su some vapānam astu te ||

पद पाठ

न । घ॒ । त्व॒द्रिक् । अप॑ । वे॒ति॒ । मे॒ । मनः॑ । त्वे इति॑ । इत् । काम॑म् । पु॒रु॒ऽहू॒त॒ । शि॒श्र॒य॒ । राजा॑ऽइव । द॒स्म॒ । नि । स॒दः॒ । अधि॑ । ब॒र्हिषि॑ । अ॒स्मिन् । सु । सोमे॑ । अ॒व॒ऽपान॑म् । अ॒स्तु॒ । ते॒ ॥ १०.४३.२

ऋग्वेद » मण्डल:10» सूक्त:43» मन्त्र:2 | अष्टक:7» अध्याय:8» वर्ग:24» मन्त्र:2 | मण्डल:10» अनुवाक:4» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पुरुहूत) हे बहुत प्रकार से बुलाने योग्य राजन् ! (मे मनः- त्वद्रिक्-न घ अप वेति) मेरा मन तेरे में लगकर अलग नहीं होता है (त्वे-इत् कामं शिश्रय) तेरे अन्दर ही कामना को आश्रय देता हूँ (दस्म) हे दर्शनीय परमात्मन् ! (राजा-इव बर्हिषि निषदः) राजा की भाँति तू मेरे हृदयावकाश-हृदयासन पर विराजमान हो (अस्मिन् सोमे सु-अवपानम्-अस्तु) इस उपासनारस में तेरा सुन्दर तुच्छपान हो ॥२॥
भावार्थभाषाः - परमात्मा में मन को ऐसा लगाना चाहिए कि उसी के अन्दर सब इच्छाएँ पूरी हो सकें। मन ठीक परमात्मा में लग जाने पर इधर-उधर भटकना छोड़ देता है। उपासक परमात्मा को अपने हृदय में तब साक्षात् कर लेता है ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पुरुहूत) हे बहुप्रकारेण ह्वातव्य राजन् ! (मे मनः त्वद्रिक् न घ-अपवेति) मम मनः खलु त्वयि सम्पृक्तम् ‘रिच सम्पर्चने’ [चुरादि०] ‘ततः क्विप्’ न हि पृथग्भवति (त्वे-इत् कामं शिश्रय) त्वयि हि सर्वमभिलाषं स्थापयामि (दस्म) हे दर्शनीय परमात्मन् ! (राजा-इव बर्हिषि निषदः) राजा यथा तथाभूतस्त्वं हृदयावकाशे-हृदयासने निषीद (अस्मिन् सोमे सु-अवपानम्-अस्तु) अस्मिन्-उपासनारसे तव शोभनं तुच्छपानं भवतु ॥२॥