वांछित मन्त्र चुनें

यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेळ॑नम् । अरा॑वा॒ यो नो॑ अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न्तदेनो॑ वसवो॒ नि धे॑तन ॥

अंग्रेज़ी लिप्यंतरण

yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḻanam | arāvā yo no abhi ducchunāyate tasmin tad eno vasavo ni dhetana ||

पद पाठ

यत् । वः॒ । दे॒वाः॒ । च॒कृ॒म । जि॒ह्वया॑ । गु॒रु । मन॑सः । वा॒ । प्रऽयु॑ती । दे॒व॒ऽहेळ॑नम् । अरा॑वा । यः । नः॒ । अ॒भि । दु॒च्छु॒न॒ऽयते॑ । तस्मि॑न् । तत् । एनः॑ । व॒स॒वः॒ । नि । धे॒त॒न॒ ॥ १०.३७.१२

ऋग्वेद » मण्डल:10» सूक्त:37» मन्त्र:12 | अष्टक:7» अध्याय:8» वर्ग:13» मन्त्र:6 | मण्डल:10» अनुवाक:3» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः) हे उपासकों या विद्वानों ! (वः) तुम्हारे प्रति (यत् जिह्वया मनसा वा) जो वाणी से या मन से (प्रयुती गुरु देवहेळनं चकृम) प्रयोग से-आचरण से तुम विद्वानों के प्रति जो भारी क्रोध या पाप हम करते हैं, उसे तुम लोग शोध दो (यः-अरावा नः-अभि दुच्छुनायते) जो कोई अदानशील अपितु हरणशील शत्रु हमारे प्रति दुष्ट कुत्ते की भाँति आचरण करता है-द्वेष करता है। (तस्मिन् तत्-एनः-वसवः-निधेतन) उस द्वेष करनेवाले में उस पापकर्म के फल को हे बसानेवाले विद्वानों ! प्राप्त कराओ ॥१२॥
भावार्थभाषाः - विद्वानों के प्रति कभी भी मन, वाणी और आचरण से पाप नहीं करना चाहिए और न क्रोध। अपितु जो अपने प्रति द्वेष या ईर्ष्या करनेवाला शत्रु है, उसके ऐसे आचरण को उपदेश द्वारा दूर करने की प्रार्थना करनी चाहिए ॥१२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः) हे उपासकाः ! विद्वांसो वा (वः) युष्मान् प्रति (यत्-जिह्वया मनसा वा प्रयुती गुरु देवहेळनं चकृम) यद् वाचा “जिह्वा वाङ्नाम” [निघ० १।११] मनसा यद्वा प्रयुत्या प्रयोगेण कर्मणा वा युष्माकं देवानां यत् बृहत् क्रोधनं पापं कुर्मः, ‘तद् यूयं शोधयत’ (यः अरावा नः अभिदुच्छुनायते) यः कश्चित्-अदानशीलोऽपितु हरणशीलः शत्रुरस्मान् दुष्टश्वेवाचरति द्वेष्टि (तस्मिन् तत्-एनः वसवः-निधेतन) तस्मिन् द्वेषिणि तत्पापकर्मफलं हे वासयितारः ! प्रापयत ॥१२॥