वांछित मन्त्र चुनें

शं नो॑ भव॒ चक्ष॑सा॒ शं नो॒ अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ । यथा॒ शमध्व॒ञ्छमस॑द्दुरो॒णे तत्सू॑र्य॒ द्रवि॑णं धेहि चि॒त्रम् ॥

अंग्रेज़ी लिप्यंतरण

śaṁ no bhava cakṣasā śaṁ no ahnā śam bhānunā śaṁ himā śaṁ ghṛṇena | yathā śam adhvañ cham asad duroṇe tat sūrya draviṇaṁ dhehi citram ||

पद पाठ

शम् । नः॒ । भ॒व॒ । चक्ष॑सा । सम् । नः॒ । अह्ना॑ । शम् । भा॒नुना॑ । शम् । हि॒माः । शम् । घृ॒णेन॑ । यथा॑ । शम् । अध्व॑न् । शम् । अस॑त् । दु॒रो॒णे । तत् । सू॒र्य॒ । द्रवि॑णम् । धे॒हि॒ । चि॒त्रम् ॥ १०.३७.१०

ऋग्वेद » मण्डल:10» सूक्त:37» मन्त्र:10 | अष्टक:7» अध्याय:8» वर्ग:13» मन्त्र:4 | मण्डल:10» अनुवाक:3» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सूर्य) हे जगत्प्रकाशक परमात्मन् ! या सूर्य ! (चक्षसा नः-शं भव) अपने ज्ञानप्रकाश या तेज से हमारे लिए कल्याणरूप हो (अह्ना नः-शं भव) अज्ञाननाशक धर्म से या अन्धकारनाशक दिन से हमारे लिए कल्याणनिमित्त हो (भानुना शम्) अपने सर्वज्ञत्व धर्म से या प्रकाशधर्म से कल्याणकारी हो (हिमा शम्) अशान्तिनाशक शान्तिदायक धर्म से या शीतकाल में होनेवाले स्वरूप से कल्याणकारी हो (घृणेन शम्) सन्दीपनधर्म से-दुष्टों को तपानेवाले धर्म से या ग्रीष्मकाल में होनेवाले तेज से कल्याणकारी हो (यथा-अध्वन् शम्-असत्) जैसे भी मार्ग में कल्याण होवे, ऐसे तू हो जा (तत्-दुरोणे) वह कल्याण घर में हो (चित्रं द्रविणं धेहि) दर्शनीय-साक्षात् दर्शनरूप धन हमारे में धारण करा ॥१०॥
भावार्थभाषाः - परमात्मा अपने ज्ञानप्रकाश से सब दिनों और सब ऋतुओं में हमारे लिए कल्याणकारी और अपना साक्षात् दर्शनरूप आनन्दधन प्राप्त कराता है एवं सूर्य भी अपने अन्धकारनाशक प्रकाश द्वारा सब दिनों और सब ऋतुओं में कल्याणकारी हो ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सूर्य) हे जगत्प्रकाशक परमात्मन् ! सूर्य ! वा (चक्षसा नः शं भव) ज्ञानप्रकाशेन तेजसा वा अस्मभ्यं कल्याणरूपो भव (अह्ना नः-शं भव) अज्ञाननाशकेन धर्मेण, अन्धकारनाशकेन दिनेन सहास्मभ्यं कल्याणनिमित्तो भव (भानुना शम्) सर्वज्ञत्वधर्मेण प्रकाशधर्मेण वा कल्याणरूपो भव (हिमा शम्) अशान्तिनाशकेन शान्तिधर्मेण शीतकालगतेन स्वरूपेण कल्याणकरो भव (घृणेन शम्) सन्दीपनधर्मेण दुष्टानां तापकधर्मेण ग्रीष्मकालभवेन तेजसा कल्याणकरो भव (यथा-अध्वन् शम् असत्) यथा हि मार्गे कल्याणं भवेत् तथा त्वं भव (तत् दुरोणे) तत् कल्याणं गृहे भवेत् (चित्रं द्रविणं धेहि) चायनीयं दर्शनीयं साक्षाद्दर्शनविषयं धनमस्मासु धारय ॥१०॥