वांछित मन्त्र चुनें

उ॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ द्यावा॒क्षामा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । इन्द्रं॑ हुवे म॒रुत॒: पर्व॑ताँ अ॒प आ॑दि॒त्यान्द्यावा॑पृथि॒वी अ॒पः स्व॑: ॥

अंग्रेज़ी लिप्यंतरण

uṣāsānaktā bṛhatī supeśasā dyāvākṣāmā varuṇo mitro aryamā | indraṁ huve marutaḥ parvatām̐ apa ādityān dyāvāpṛthivī apaḥ svaḥ ||

पद पाठ

उ॒षसा॒नक्ता॑ । बृ॒ह॒ती इति॑ । सु॒ऽपेश॑सा । द्यावा॒क्षामा॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । इन्द्र॑म् । हु॒वे॒ । म॒रुतः॑ । पर्व॑तान् । अ॒पः । आ॒दि॒त्यान् । द्यावा॑पृथि॒वी इति॑ । अ॒पः । स्व१॒॑रिति॑ स्वः॑ ॥ १०.३६.१

ऋग्वेद » मण्डल:10» सूक्त:36» मन्त्र:1 | अष्टक:7» अध्याय:8» वर्ग:9» मन्त्र:1 | मण्डल:10» अनुवाक:3» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में परमात्मा ने समस्त दिव्य पदार्थ तथा प्राण आदि शरीर के उपयोगी भाग रचे हैं। उनसे लाभ लेना चाहिए, यह कहा है।

पदार्थान्वयभाषाः - (बृहती उषासानक्ता) महत्त्वपूर्ण दिन-रात या जीवन में अभ्युदय-निःश्रेयस (सुपेशसा द्यावाक्षामा) उत्तम प्रकार निरूपण करने योग्य द्युलोक पृथिवीलोक जीवन में ज्ञान कर्म (मित्रः-वरुणः-अर्यमा) अग्नि, मेघ, सूर्य या जीवन में श्वास-प्रश्वास मुख्य प्राण (हुवे) इसको आमन्त्रित करता हूँ या धारण करता हूँ (इन्द्रं मरुतः पर्वतान्) विद्युत् विविध वायुओं, पर्वतों को, जीवन में अन्तरात्मा नाडीगत प्राणों को जो पर्ववाले-जोड़ोंवाले अङ्गों को (अपः-आदित्यान् द्यावापृथिवी) जलकिरणों, प्रकाश, भूभाग, जीवन में रस लेनेवाले रक्ताशयों, तेज और धारणबल को (अपः-स्वः) अन्तरिक्ष प्रकाशलोक को या जीवन में शरीरान्तर्गत अवकाश और सम्यक् प्रेरणा करनेवाले मस्तिष्क को धारण करता हूँ ॥१॥
भावार्थभाषाः - महत्त्वपूर्ण दिन-रात, अग्नि, मेघ, सूर्य, वायु, पर्वत, जल, किरणें, प्रकाश, भूतल, अन्तरिक्ष, प्रकाशलोक, परमात्मा, नाडीगत प्राण, जोड़ोंवाले अङ्ग रस लेनेवाले रक्ताशय तेज और धारण बल अवकाश-रोम छिद्रादि और मस्तिष्क जीवन में धारण करने योग्य उपयोगी पदार्थ हैं ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अत्र सूक्ते समस्तदिव्यपदार्थाः कल्याणनिमित्ताः परमात्मना रचिताः शरीरे च विविधाः प्राणादयोऽप्यवयवा जीवनहितसाधका रचिताः सन्तीति प्रोक्तम्।

पदार्थान्वयभाषाः - (बृहती उषासानक्ता) महत्त्वपूर्णे अहोरात्रे “अहोरात्रे वा उषासानक्तौ [ऐ० २।४] उषासानक्ता रात्रिदिने [यजु० २७।१७ दयानन्दः] जीवनेऽभ्युदयनिःश्रेयसौ (सुपेशसा द्यावाक्षामा सुरूपौ सुनिरूपणीयौ द्युलोकभूलोकौ “इमे वै द्यावापृथिवी द्यावाक्षामा” [श० ६।७।२।३] जीवनस्य सुनिरूपणीये ज्ञानकर्मणी (मित्रः-वरुणः-अर्यमा) अग्निः-मेघः सूर्यः-जीवने श्वासप्रश्वासौ मुख्यप्राणश्च (हुवे) इत्येतान् आमन्त्रये-धारयामि (इन्द्रं मरुतः पर्वतान्) विद्युतं विविध-वायून् पर्वतान् तथा जीवनेऽन्तरात्मानं नाडीगतप्राणान् पर्ववतोऽवयवान् (अपः-आदित्यान् द्यावापृथिवी) जलम्-किरणान् प्रकाशभूभागौ जीवने रसं रसादातॄन्-आशयान् रक्ताशयान् तेजोधारणबले (अपः स्वः) अन्तरिक्षम् “आपोऽन्तरिक्षनाम” [निघं०१।३] प्रकाशलोकं च जीवने शरीरान्तर्गतमवकाशं स्वीरयितारं मस्तिष्कं च हुवे-सम्यग्धारयामि ॥१॥