वांछित मन्त्र चुनें

अ॒न॒मी॒वा उ॒षस॒ आ च॑रन्तु न॒ उद॒ग्नयो॑ जिहतां॒ ज्योति॑षा बृ॒हत् । आयु॑क्षाताम॒श्विना॒ तूतु॑जिं॒ रथं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

अंग्रेज़ी लिप्यंतरण

anamīvā uṣasa ā carantu na ud agnayo jihatāṁ jyotiṣā bṛhat | āyukṣātām aśvinā tūtujiṁ rathaṁ svasty agniṁ samidhānam īmahe ||

पद पाठ

अ॒न॒मी॒वाः । उ॒षसः॑ । आ । च॒र॒न्तु॒ । नः॒ । उत् । अ॒ग्नयः॑ । जि॒ह॒ता॒म् । ज्योति॑षा । बृ॒हत् । अयु॑क्षाताम् । अ॒श्विना॑ । तूतु॑जिम् । रथ॑म् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥ १०.३५.६

ऋग्वेद » मण्डल:10» सूक्त:35» मन्त्र:6 | अष्टक:7» अध्याय:8» वर्ग:7» मन्त्र:1 | मण्डल:10» अनुवाक:3» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (उषसः-अनमीवाः-नः-आ चरन्तु) अमीवा-रोग जिसके सेवन से नहीं होता है, वे ऐसे रोगनिवारक रोगसंस्पर्श से बचानेवाली प्रभातवेलाएँ हमें भली-भाँति प्राप्त हों, तथा कमनीय नववधुएँ रोगनिवारिकाएँ रोगसम्पर्क से बचानेवाली होती हुई हमें सेवन करें (अग्नयः बृहत्-ज्योतिषा-उज्जिहताम्) अग्नियाँ-विविध अग्निहोत्र महान् तेज से उज्ज्वलित हों, कार्य को सिद्ध करें, तथा विद्वान् जन महान् ज्ञानतेज से ऊपर उठें (अश्विनौ) फिर दिन-रात (तूतुजिं रथम्-आयुक्षाताम्) बलवान् निरन्तर रमणीय संसार को युक्त होवें तथा पति-पत्नी रमणीय गृहस्थाश्रम को युक्त होवें। आगे पूर्ववत् ॥६॥
भावार्थभाषाः - प्रभातवेलाएँ रोगनिवारक हुआ करती हैं। उनसे लाभ उठाना चाहिए। अग्निहोत्र भी सुखदायक होते हैं और संसार में प्रवर्तमान दिन-रात को भी सुखदायक बनाना चाहिये तथा घर में वधुएँ रोगों का निवारण करनेवाली हों और पुरुष भी विद्वान् होते हुए ज्ञान से ऊपर उठें। स्त्री-पुरुष गृहस्थ का सच्चा सुख लें ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (उषसः-अनमीवाः नः आचरन्तु) अमीवा रोगो न भवति याभिः सेविताभिः, ता रोगनिवारिका रोगसंस्पर्शाद् रक्षिका प्रभातभासोऽस्मान् समन्तात् प्राप्नुवन्तु कमनीया नववध्वः-रोगनिवारिका रोगसम्पर्काद् रक्षिका अस्मान् आचरन्तु सेवन्ताम् (अग्नयः-बृहत्-ज्योतिषा-उज्जिहताम्) अग्नयो विविधा महता तेजसा खलूद्गच्छन्तु कार्यं  साधयन्तु विद्वांसश्च महतो ज्ञानतेजसा-उद्भवन्तु (अश्विना) पुनरहोरात्रौ “अश्विनावहोरात्रा-वित्येके” [निरु०१२।१] (तूतुजिं रथम्-आयुक्षाताम्) बलवन्तं निरन्तरं रममाणं संसारं समन्ताद् युक्तौ भवेताम्, गृहाश्रमे भार्यापती समन्ताद् रमणीयगृहस्थाश्रमयुक्तौ भवेताम्। “तूतुजिं बलवन्तम्” [ऋ०६।२०।८ दयानन्दः] अग्रे पूर्ववत् ॥६॥