वांछित मन्त्र चुनें

द्वेष्टि॑ श्व॒श्रूरप॑ जा॒या रु॑णद्धि॒ न ना॑थि॒तो वि॑न्दते मर्डि॒तार॑म् । अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं वि॑न्दामि कित॒वस्य॒ भोग॑म् ॥

अंग्रेज़ी लिप्यंतरण

dveṣṭi śvaśrūr apa jāyā ruṇaddhi na nāthito vindate marḍitāram | aśvasyeva jarato vasnyasya nāhaṁ vindāmi kitavasya bhogam ||

पद पाठ

द्वेष्टि॑ । श्व॒श्रूः । अप॑ । जा॒या । रु॒ण॒द्धि॒ । न । ना॒थि॒तः । वि॒न्द॒ते॒ । म॒र्डि॒तार॑म् । अश्व॑स्यऽइव । जर॑तः । वस्न्य॑स्य । न । अ॒हम् । वि॒न्दा॒मि॒ । कि॒त॒वस्य॑ । भोग॑म् ॥ १०.३४.३

ऋग्वेद » मण्डल:10» सूक्त:34» मन्त्र:3 | अष्टक:7» अध्याय:8» वर्ग:3» मन्त्र:3 | मण्डल:10» अनुवाक:3» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (श्वश्रूः द्वेष्टि) कितव-जुआ खेलनेवाले की सास द्वेष करती है-आदर नहीं करती है (जाया-अपरुणद्धि) पत्नी उसे नहीं चाहती-अलग हो जाती है (नाथितः-मर्डितारं न विन्दते) जुए के दोष से पीड़ित हुआ सुख देनेवाले को प्राप्त नहीं करता है-कोई उसकी सहायता नहीं करता है (वस्न्यस्य-अश्वस्य-जरतः-इव) मूल्यवान्-बहुमूल्य जराजीर्ण उचित-भोगरहित घोड़े के समान (भोगं न विन्दामि) भोग प्राप्त नहीं करता हूँ (कितवस्य) कौन जुआ खेलनेवाले के लिये भोगपदार्थ दे ॥३॥
भावार्थभाषाः - जुआ खेलनेवाले के प्रति उसकी सास घृणा करती है। पत्नी उसे नहीं चाहती है। कोई सुख देनेवाला उसे नहीं मिलता। उचित भोगों से वञ्चित रहता है ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (श्वश्रूः द्वेष्टि) कितवस्य श्वश्रूस्तं द्वेष्टि नाद्रियते (जाया-अपरुणद्धि) जाया तं कितवं न वाञ्छति ततोऽपगता भवति (नाथितः-मर्डितारं न विन्दते) तद्वोषेण पीडितः सन् सुखयितारं न प्राप्नोति न लभते न कश्चित् साहाय्यं ददाति (वस्न्यस्य-अश्वस्य जरतः-इव) मूल्यार्हस्य बहुमूल्यस्य जरागतस्याश्वस्येव स्थितोऽहं यथा जरागतो बहुमूल्यवान् भोगपदार्थमुचितं न लभते तद्वत् स्थितोऽहं कुतश्चिदपि (भोगं न विन्दामि) भोगं न लभे यतः (कितवस्य) कः कितवस्य भोगं दद्यात् ॥३॥