वांछित मन्त्र चुनें

मात्रे॒ नु ते॒ सुमि॑ते इन्द्र पू॒र्वी द्यौर्म॒ज्मना॑ पृथि॒वी काव्ये॑न । वरा॑य ते घृ॒तव॑न्तः सु॒तास॒: स्वाद्म॑न्भवन्तु पी॒तये॒ मधू॑नि ॥

अंग्रेज़ी लिप्यंतरण

mātre nu te sumite indra pūrvī dyaur majmanā pṛthivī kāvyena | varāya te ghṛtavantaḥ sutāsaḥ svādman bhavantu pītaye madhūni ||

पद पाठ

मात्रे॒ इति॑ । नु । ते॒ । सुमि॑ते॒ इति॒ सुऽमि॑ते । इ॒न्द्र॒ । पू॒र्वी इति॑ । द्यौः । म॒ज्मना॑ । पृ॒थि॒वी । काव्ये॑न । वरा॑य । ते॒ । घृ॒तऽव॑न्तः । सु॒तासः॑ । स्वाद्म॑न् । भ॒व॒न्तु॒ । पी॒तये॑ । मधू॑नि ॥ १०.२९.६

ऋग्वेद » मण्डल:10» सूक्त:29» मन्त्र:6 | अष्टक:7» अध्याय:7» वर्ग:23» मन्त्र:1 | मण्डल:10» अनुवाक:2» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (ते) तेरे (मज्मना काव्येन) बलिष्ठ कला प्रकार से रचे हुए (पूर्वी) पूर्ण करनेवाली या श्रेष्ठ (द्यौः पृथिवी) द्युलोक और पृथ्वी-लोक (मात्रे न सुमिते) माता के समान उत्तम माप से युक्त (ते) उन दोनों के मध्य में (घृतवन्तः सुतासः) रसवाली सोमादि वनस्पतियाँ (वराय) श्रेष्ठजन-उपासक के लिये (स्वाद्मन् पीतये) सुस्वादु भोजन के निमित्त तथा कुछ पीने के लिए (मधूनि) मीठे दोनों प्रकार के खाने-पीने के निमित्त फल (भवन्तु) होवें ॥६॥
भावार्थभाषाः - परमात्मा ने अपने महान् बल ओर रचनाकौशल से द्युलोक और पृथ्वीलोक को रचा तथा रसीले अन्नों फलों से पूर्ण वनस्पतियों को भी उत्पन्न किया है। उपासक जन उसका संयम से मधुर स्वाद लेते हैं। वह स्तुति करने योग्य है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (ते) तव (मज्मना काव्येन) बलवता कलाप्रकारेण रचिते (पूर्वी) पूर्व्यौ पूरयित्र्यौ श्रेष्ठे वा (द्यौः पृथिवी) द्यौश्च पृथिवी च (मात्रे नु सुमिते) मातृसदृश्यौ सुमानयुक्ते (ते) तयोर्मध्ये (घृतवन्तः सुतासः) रसवन्तः सोमादयो वनस्पतयः (वराय) श्रेष्ठजनाय-उपासकाय (स्वाद्मन् पीतये) सुस्वादुभोजननिमित्तं तथा च पानाय (मधूनि) मधुराणि चोभयभोजनपाननिमित्तानि फलानि (भवन्तु) सन्तु ॥६॥