वांछित मन्त्र चुनें

गावो॒ यवं॒ प्रयु॑ता अ॒र्यो अ॑क्ष॒न्ता अ॑पश्यं स॒हगो॑पा॒श्चर॑न्तीः । हवा॒ इद॒र्यो अ॒भित॒: समा॑य॒न्किय॑दासु॒ स्वप॑तिश्छन्दयाते ॥

अंग्रेज़ी लिप्यंतरण

gāvo yavam prayutā aryo akṣan tā apaśyaṁ sahagopāś carantīḥ | havā id aryo abhitaḥ sam āyan kiyad āsu svapatiś chandayāte ||

पद पाठ

गाव॑ । यव॑म् । प्रऽयु॑ताः । अ॒र्यः । अ॒क्ष॒न् । ताः । अ॒प॒श्य॒म् । स॒हऽगो॑पाः । चर॑न्तीः । हवाः॑ । इत् । अ॒र्यः । अ॒भितः॑ । सम् । आ॒य॒न् । किय॑त् । आ॒सु॒ । स्वऽप॑तिः । छ॒न्द॒या॒ते॒ ॥ १०.२७.८

ऋग्वेद » मण्डल:10» सूक्त:27» मन्त्र:8 | अष्टक:7» अध्याय:7» वर्ग:16» मन्त्र:3 | मण्डल:10» अनुवाक:2» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (प्रयुताः-गावः-यवम्-अक्षन्) उत्तम रुचि से युक्त हो गौवें घास खाती हैं (ताः-सहगोपाः-चरन्तीः-अर्यः-अपश्यम्) गोपाल सहित चरती हुई गौओं को मैं स्वामी-जगदीश देखता हूँ-जानता हूँ (हवाः-इत्-अर्यः-अभितः-सम्-आयन्) वे पुकारने योग्य-पुकारी जाती हुई गौएँ गोपालक स्वामी के सब ओर से पास आ जाती हैं (आसु कियत् स्वपतिः-छन्दयाते) इन गौओं में गोपालक कितने ही स्नेहव्यवहारों को भावित करता है-प्रदर्शित करता है। इसी प्रकार मैं सब का स्वामी परमात्मा स्नेह से समागम लाभ करनेवाले अपने स्तोता जनों को देखता हूँ। वे स्तुति करनेवाले भी स्वामी के आश्रित होते हैं। मैं उन्हें रक्षण प्रदान करता हूँ ॥८॥
भावार्थभाषाः - गौएँ जैसे चरती हुई अपने गोपाल स्वामी द्वारा पुकारी जाती हुई उसके पास पहुँचती हैं। वह उन्हें अनेक प्रकार के स्नेह भाव प्रदर्शित करता है। उसी प्रकार स्तुति करनेवाले उपासक जन परमात्मा के प्रति स्नेह भाव को रखते हुए उसके स्नेह के भागी बनते हैं ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (प्रयुताः गावः-यवम्-अक्षन्) प्रकृष्टभावेन मिश्रिता गावो धेनवो घासं खादन्ति (ताः सहगोपाः चरन्तीः अर्यः अपश्यम्) ता गोपालेन सह चरन्तीरहं स्वामी जगदीशः पश्यामि (हवाः इत् अर्यः अभितः-सम्-आयन्) ता ह्वानार्हा गावः-अयं स्वामिनं सर्वतः समागच्छन्ति (आसु कियत् स्वपतिः-छन्दयाते) आसु गोषु स्वपतिर्गोपतिः कियत् कतिविधं स्नेहकार्यं भावयति, इति तद्वदहमर्यः परमात्मा स्वस्तोतॄन् स्नेहेन गोपरूपेण सम्मेलनं भुञ्जानान् पश्यामि ते स्तोतारोऽपि मां स्वामिनमाश्रिता भवन्ति-इत्यपि खल्वहं रक्षणं ददामि ॥८॥