वांछित मन्त्र चुनें

स्तोमं॑ त इन्द्र विम॒दा अ॑जीजन॒न्नपू॑र्व्यं पुरु॒तमं॑ सु॒दान॑वे । वि॒द्मा ह्य॑स्य॒ भोज॑नमि॒नस्य॒ यदा प॒शुं न गो॒पाः क॑रामहे ॥

अंग्रेज़ी लिप्यंतरण

stomaṁ ta indra vimadā ajījanann apūrvyam purutamaṁ sudānave | vidmā hy asya bhojanam inasya yad ā paśuṁ na gopāḥ karāmahe ||

पद पाठ

स्तोम॑म् । ते॒ । इ॒न्द्र॒ । वि॒ऽम॒दाः । अ॒जी॒ज॒न॒न् । अपू॑र्व्यम् । पु॒रु॒ऽतम॑म् । सु॒ऽदान॑वे । वि॒द्म । हि । अ॒स्य॒ । भोज॑नम् । इ॒नस्य॑ । यत् । आ । प॒शुम् । न । गो॒पाः । क॒रा॒म॒हे॒ ॥ १०.२३.६

ऋग्वेद » मण्डल:10» सूक्त:23» मन्त्र:6 | अष्टक:7» अध्याय:7» वर्ग:9» मन्त्र:6 | मण्डल:10» अनुवाक:2» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! (ते सुदानवे) तुझ शोभन सुखदाता के लिये (विमदाः) तेरे राष्ट्र में विशिष्ट हर्ष को प्राप्त हुए प्रजाजन (पुरुतमम्-अपूर्व्यं स्तोमम्) बहुत प्रकार के श्रेष्ठ शुल्करूप अन्न को (अजीजनन्) हम सम्पन्न करते हैं (अस्य-इनस्य भोजनं विद्म हि) इस तुझ स्वामिरूप शासक के पालन को हम मानते हैं (यत् पशुं न गोपाः) क्योंकि दूध देनेवाले पशु के प्रति दूध के प्रतिकाररूप में उसका आहारदान से जैसे गोपालक सत्कार करते हैं, उसी भाँति पालनादि निमित्त तेरा उपहार द्वारा हम सत्कार करते हैं ॥६॥
भावार्थभाषाः - प्रजा को उत्तम सुख देनेवाले राजा के राष्ट्र में विशेषरूप से हर्षित सुखी प्रजा बहुत प्रकार से उत्तम अन्न आदि तथा उपहार दिया करें। ऐसे सुख देनेवाले शासक का प्रजाएँ सत्कार किया करती हैं। जैसे दूध देनेवाले पशु का प्रतिदान-आहारदान से सत्कार करते हैं ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! (ते सुदानवे) तुभ्यं शोभनसुखदात्रे (विमदाः) तव राष्ट्रे विशिष्टहर्षप्राप्ताः प्रजाजनाः (पुरुतमम्-अपूर्व्यं स्तोमम्-अजीजनन्) बहुप्रकारं श्रेष्ठमन्नं “अन्नं वै स्तोमः” [मै० ३।४।२] शुल्करूपं समपादयन्-सम्पादितवन्तस्ते खलु वयं स्मः, यतः (अस्य-इनस्य भोजनं विद्म हि) अस्य तव स्वामिभूतस्य शासकस्य पालनं वयं जानीमः (यत् पशुं न गोपाः-आकरामहे) यतो दुग्धदातारं पशुं प्रति दुग्धप्रतिदाननिमित्तं तदाहारदानेन तं गोपाला यथा सत्कुर्वन्ति तद्वत्त्वां वयं सत्कुर्मः ॥६॥