वांछित मन्त्र चुनें

विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिंशतु । आ सि॑ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते ॥

अंग्रेज़ी लिप्यंतरण

viṣṇur yoniṁ kalpayatu tvaṣṭā rūpāṇi piṁśatu | ā siñcatu prajāpatir dhātā garbhaṁ dadhātu te ||

पद पाठ

विष्णुः॑ । योनि॑म् । क॒ल्प॒य॒तु॒ । त्वष्टा॑ । रू॒पाणि॑ । पिं॒श॒तु॒ । आ । सि॒ञ्च॒तु॒ । प्र॒जाऽप॑तिः । धा॒ता । गर्भ॑म् । द॒धा॒तु॒ । ते॒ ॥ १०.१८४.१

ऋग्वेद » मण्डल:10» सूक्त:184» मन्त्र:1 | अष्टक:8» अध्याय:8» वर्ग:42» मन्त्र:1 | मण्डल:10» अनुवाक:12» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में होमयज्ञ से स्त्री की योनि गर्भधारण करने योग्य हो जाती है, स्त्री पुरुषों का उत्तम रज वीर्य सन्तानोत्पत्ति में प्रमुख निमित्त है, इत्यादि विषय हैं।

पदार्थान्वयभाषाः - (विष्णुः) होमयज्ञ (योनिम्) स्त्रीयोनी को (कल्पयतु) विकसित करे-करता है (त्वष्टा) सूर्य (रूपाणि) गर्भस्थ बालक के भिन्न-भिन्न अङ्गों को रूप स्वरूप दे (पिंशतु) पृथक्-पृथक् करे-करता है (प्रजापतिः) माता के अन्दर के जल-अप्तत्त्व (आ सिञ्चतु) भलीभाँति सींचें-सींचते हैं-बढ़ाते हैं (धाता) पृथिवी (ते) तेरे (गर्भम्) गर्भ को (दधातु) पुष्ट करे-पाले, पुष्ट करता है, पालता है ॥१॥
भावार्थभाषाः - होम यज्ञ से स्त्रीयोनि का विकास होता है, गर्भधारण करने योग्य बनती है, सूर्य के द्वारा अङ्गों के आकार-रूप बनते हैं, अप्तत्त्व से बढ़ते हैं, पृथिवी-पार्थिव रस वातावरण से गर्भ पुष्ट होता है ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अत्र सूक्ते होमयज्ञेन स्त्रीयोनिः विकसिता भवति-गर्भधारणयोग्या भवति, सूर्यो गर्भस्याङ्गानि कल्पयति, स्त्रीपुरुषयो रजोवीर्येऽपि सन्तानस्य प्रमुखं कारणमित्येवं विषयाः सन्ति।

पदार्थान्वयभाषाः - (विष्णुः-योनिं कल्पयतु) होमयज्ञः “यज्ञो वै विष्णुः” [श० १।१।२।३] स्त्रीयोनिं विकासयतु (त्वष्टा रूपाणि पिंशतु) सूर्यः “त्वष्ट्रा-छेदकेन प्रतापिना सूर्येण” [यजु० १०।३० दयानन्दः] गर्भस्य रूपाणि भिन्नभिन्नाङ्गानां स्वरूपाणि पृथक् पृथक् करोति “पिंशति-पृथक् करोति” [ऋ० १।१६।१० दयानन्दः] (प्रजापतिः-आसिञ्चतु) मातृगता आपः ‘अप्तत्त्वम्’ “आपो वै प्रजापतिः” [श० ८।२।३।१३] समन्तात् सिञ्चतु (धाता ते गर्भं दधातु) पृथिवी “इयं पृथिवी वै धाता” [तै० २।८।२३।३] तुभ्यं गर्भं धारयतु पोषयतु ॥१॥