वांछित मन्त्र चुनें

अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् । इ॒ह प्र॒जामि॒ह र॒यिं ररा॑ण॒: प्र जा॑यस्व प्र॒जया॑ पुत्रकाम ॥

अंग्रेज़ी लिप्यंतरण

apaśyaṁ tvā manasā cekitānaṁ tapaso jātaṁ tapaso vibhūtam | iha prajām iha rayiṁ rarāṇaḥ pra jāyasva prajayā putrakāma ||

पद पाठ

अप॑श्यम् । त्वा॒ । मन॑सा । चेकि॑तानम् । तप॑सः । जा॒तम् । तप॑सः । विऽभू॑तम् । इ॒ह । प्र॒ऽजाम् । इ॒ह । र॒यिम् । ररा॑णः । प्र । जा॒य॒स्व॒ । प्र॒ऽजया॑ । पु॒त्र॒ऽका॒म॒ ॥ १०.१८३.१

ऋग्वेद » मण्डल:10» सूक्त:183» मन्त्र:1 | अष्टक:8» अध्याय:8» वर्ग:41» मन्त्र:1 | मण्डल:10» अनुवाक:12» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में स्वयंवरविवाह का वर्णन है, विवाह का प्रस्ताव वधू की ओर से होना चाहिए, उसका व्ययभार पति को अपने ऊपर लेना होगा, गृहस्थधर्म ऋतु पर करना इत्यादि विषय हैं।

पदार्थान्वयभाषाः - (त्वा) हे ब्रह्मचारी ! तुझ (तपसः जातम्) ब्रह्मचर्यरूप तप से संपन्न (तपसः-विभूतम्) ब्रह्मचर्यरूप तप से पुष्टि वैभव प्राप्त (मनसा चेकितानम्) मन से अपना अभिप्राय जनाते हुए को (अपश्यम्) मैं देखती हूँ (पुत्रकाम) हे पुत्र की कामना करनेवाले ! (इह प्रजाम्) इस गृहस्थ आश्रम में सन्तान को (इह रयिम्) इस गृहस्थ आश्रम में धन को (रराणः) मुझे देने के हेतु (प्रजया प्रजायस्व) प्रजारूप से मेरे अन्दर उत्पन्न हो ॥१॥
भावार्थभाषाः - विवाह के लिए प्रथम प्रस्ताव वधू की ओर से होना चाहिए, वर ब्रह्मचर्य से सम्पन्न पुष्ट हुआ सन्तान की कामना करनेवाला हो और पत्नी के समस्त व्यय का भार अपने ऊपर रखने में समर्थ हो ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अत्र सूक्ते स्वयंवरविवाहस्य वर्णनमस्ति तत्र प्रथमप्रस्तावो विवाहस्य वध्वा कर्तव्यः, पत्न्याः सर्वव्ययभारः पत्या वोढव्यः, ऋतुकाले गृहस्थधर्मः सेवनीय इत्यादयो विषयाः सन्ति।

पदार्थान्वयभाषाः - (त्व) हे ब्रह्मचारिन् ! त्वाम् (तपसः-जातं तपसः-विभूतम्) ब्रह्मचर्यरूपात् तपसः सम्पन्नं तथा ब्रह्मचर्यरूपात् तपसः पुष्टिवैभवप्राप्तम् (मनसा चेकितानम्-अपश्यम्) स्वमनसा स्वाभिप्रायं प्रज्ञापयन्तम् “चेकितानः प्रज्ञापयन्” [ऋ० ४।१४।२ दयानन्दः] पश्यामि (पुत्रकाम) हे पुत्रान् कामयमान ! (इह प्रजाम्-इह रयिं रराणः) अत्र गृहाश्रमे सन्ततिमस्मिन् गृहाश्रमे धनं मह्यं प्रयच्छन् (प्रजया प्रजायस्व) प्रजारूपेणोत्पन्नो भव ॥१॥