वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: जयः छन्द: त्रिष्टुप् स्वर: धैवतः

प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒ पति॒: सिन्धू॑नामसि रे॒वती॑नाम् ॥

अंग्रेज़ी लिप्यंतरण

pra sasāhiṣe puruhūta śatrūñ jyeṣṭhas te śuṣma iha rātir astu | indrā bhara dakṣiṇenā vasūni patiḥ sindhūnām asi revatīnām ||

पद पाठ

प्र । स॒स॒हि॒षे॒ । पु॒रु॒ऽहू॒त॒ । शत्रू॑न् । ज्येष्ठः॑ । ते॒ । शुष्मः॑ । इ॒ह । रा॒तिः । अ॒स्तु॒ । इन्द्र॑ । आ । भ॒र॒ । दक्षि॑णेन । वसू॑नि । पतिः॑ । सिन्धू॑नाम् । अ॒सि॒ । रे॒वती॑नाम् ॥ १०.१८०.१

ऋग्वेद » मण्डल:10» सूक्त:180» मन्त्र:1 | अष्टक:8» अध्याय:8» वर्ग:38» मन्त्र:1 | मण्डल:10» अनुवाक:12» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में राजा कैसे संग्राम करे, यह कहा है, वहाँ बलप्रदर्शन करना प्रजारक्षण भी करना, शत्रु को देखते ही दण्डित करना आदि कहे हैं।

पदार्थान्वयभाषाः - (पुरुहूत-इन्द्र) हे बहुत प्रकार से आमन्त्रण करने योग्य राजन् ! (शत्रून्) शत्रुओं को (प्र ससाहिषे) प्रकृष्टरूप से अभिभव करता है दबाता है (ते शुष्मः) तेरा बल (ज्येष्ठः) भारी है (इह) इस अवसर पर (रातिः) हमारे लिए बलदान होवे तथा (दक्षिणेन) वृद्धि करनेवाले हाथ से (वसूनि) धनों को (आभर) हमारे लिए भरपूर कर (सिन्धूनाम्) स्यन्दमान (रेवतीनाम्) लाभ देनेवाली नदियों की भाँति प्रशस्त शोभाधनवाली प्रजाओं का (पतिः-असि) तू स्वामी है ॥१॥
भावार्थभाषाः - राजा शत्रुओं को अभिभव करनेवाला-दबानेवाला हो, उसका बल महान् हो, वह प्रजाओं के लिए यथायोग्य धन आदि देनेवाला हो ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

सूक्तेऽत्र राज्ञा संग्रामः कथं कर्तव्य इत्युच्यते तत्र बलप्रदर्शनं प्रजारक्षणं चापि कर्तव्यं शत्रुं पश्यन्नेव प्रहरेदित्येवमादयो विषयाः सन्ति।

पदार्थान्वयभाषाः - (पुरुहूत-इन्द्र) हे बहुप्रकारेण आह्वातव्य राजन् ! (शत्रून् प्रससाहिषे) वैरिणः प्रकर्षेण सहसेऽभिभवसि “बहुलं छन्दसि” [अष्टा० १।४।७६] इति श्लु लेटि (ते शुष्मः-ज्येष्ठः) ते बलं ज्येष्ठं महदस्ति (इह रातिः-अस्तु) अस्मिन्नवसरेऽस्मभ्यं बलदानं भवतु तथा (दक्षिणेन वसूनि-आभर) वृद्धिकरेण हस्तेन धनानि-अस्मभ्यमापूरय (सिन्धूनां-रेवतीनां पतिः-असि) स्यन्दमानानां नदीनामिव लाभदायिनीनां प्रशस्तशोभाधनवतीनां प्रजानाम् “रेवतीः-रविशोभा-धनं प्रशस्तं विद्यते यासु ताः प्रजाः” [ऋ० १।३०।१३ दयानन्दः] पतिरसि ॥१॥