वांछित मन्त्र चुनें

इ॒मं जी॒वेभ्य॑: परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम् । श॒तं जी॑वन्तु श॒रद॑: पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥

अंग्रेज़ी लिप्यंतरण

imaṁ jīvebhyaḥ paridhiṁ dadhāmi maiṣāṁ nu gād aparo artham etam | śataṁ jīvantu śaradaḥ purūcīr antar mṛtyuṁ dadhatām parvatena ||

पद पाठ

इ॒मम् । जी॒वेभ्यः॑ । प॒रि॒ऽधिम् । दा॒धा॒मि॒ । मा । ए॒षा॒म् । नु । गा॒त् । अप॑रः । अर्थ॑म् । ए॒तम् । श॒तम् । जी॒व॒न्तु॒ । श॒रदः॑ । पु॒रू॒चीः । अ॒न्तः । मृ॒त्युम् । द॒ध॒ता॒म् । पर्व॑तेन ॥ १०.१८.४

ऋग्वेद » मण्डल:10» सूक्त:18» मन्त्र:4 | अष्टक:7» अध्याय:6» वर्ग:26» मन्त्र:4 | मण्डल:10» अनुवाक:2» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जीवेभ्यः) जीनेवालों के लिए (इमं परिधिं दधामि) इस घेरे रूप प्रबन्ध को नियत करता हूँ, जो (एषाम्-अपरः एतम्-अर्थं मा नु गात्) इन अध्यात्ममार्गी मुमुक्षुओं का कोई अन्य इस अरमणीय, अनिष्ट मृत्युपथ को नहीं प्राप्त हो (पुरुचीः शतं शरदः-जीवन्तु) बहुत सुख प्राप्त करानेवाली सौ शरदियों तक वे जीवित रहें (पर्वतेन-अन्तर्मृत्युं दधताम्) पूर्ण करने के साधनवाले ब्रह्मचर्यरूप पर्वत के द्वारा मृत्यु को अन्तर्हित लुप्त करें-नष्ट करें-तिरस्कृत करें ॥३॥
भावार्थभाषाः - परमात्मा दीर्घ जीवन चाहनेवाले मुमुक्षु जनों के लिए नियत परिधि बनाता है। कोई भी मुमुक्षु उसमें रहकर शीघ्र मृत्यु का ग्रास नहीं बनता है, किन्तु सौ या बहुत वर्षों तक वे जीते हैं, ब्रह्मचर्यरूप पर्वत को मृत्यु लाँघ नहीं सकती है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जीवेभ्यः) जीवनवद्भ्यः (इमं परिधिं दधामि) एतं पर्यावारकं प्रबन्धं नियतं करोमि, यत् (एषाम्-अपरः-एतम्-अर्थं नु मा-गात्) अध्यात्ममार्गिणां मुमुक्षूणां कश्चनान्य एतमरमणीयमनिष्टं मृत्युपथं नैव शीघ्रं गच्छेत् (पुरुचीः शतं शरदः-जीवन्तु) बहुसुखं प्राययन्तीः “बहूनि सुखान्यञ्चतीः” [ऋ०३।५८।८ दयानन्दः] शतसंख्याकाः शरदो जीवन्तु ते (पर्वतेन-अन्तर्मृत्युं दधताम्) पर्ववता पूर्णकरणसाधनवता ब्रह्मचर्येण “पर्वतेन ज्ञानेन ब्रह्मचर्येण वा” [यजु०३५।१५ दयानन्दः] मृत्युमन्तर्हितं कुर्वन्तु-क्षयं नाशं कुर्वन्तु “अन्तो वै क्षयः” [कौ०८।१] “अन्तः-नाशः” [ऋ०७।२१।६ दयानन्दः] तिरस्कुर्वन्तु वा “तिरो मृत्युं दधताम्” [अथर्व०१२।२।२३] ॥४॥