वांछित मन्त्र चुनें

त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं स॒हावा॑नं तरु॒तारं॒ रथा॑नाम् । अरि॑ष्टनेमिं पृत॒नाज॑मा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥

अंग्रेज़ी लिप्यंतरण

tyam ū ṣu vājinaṁ devajūtaṁ sahāvānaṁ tarutāraṁ rathānām | ariṣṭanemim pṛtanājam āśuṁ svastaye tārkṣyam ihā huvema ||

पद पाठ

त्यम् । ऊँ॒ इति॑ । सु । वा॒जिन॑म् । दे॒वऽजू॑तम् । स॒हऽवा॑नम् । त॒रु॒ऽतार॑म् । रथा॑नाम् । अरि॑ष्टऽनेमिम् । पृ॒त॒नाज॑म् । आ॒शुम् । स्व॒स्तये॑ । तार्क्ष्य॑म् । इ॒ह । हु॒वे॒म॒ ॥ १०.१७८.१

ऋग्वेद » मण्डल:10» सूक्त:178» मन्त्र:1 | अष्टक:8» अध्याय:8» वर्ग:36» मन्त्र:1 | मण्डल:10» अनुवाक:12» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में आकाश में विद्युन्मयवायु मेघों को पृथिवी पर वर्षाता है, विद्युन्मय वायु को आश्रित कर वायुयान उड़ते हैं, वह होम यथाविधि करना चाहिये, इत्यादि विषय वर्णित हैं।

पदार्थान्वयभाषाः - (त्यम्-उ सु) उस अवश्य सुन्दर (वाजिनम्) बहुत अन्नवाले-बहुत अन्न के निमित्तभूत जलवाले या बहुत अन्नप्रदशक्तिवाले (देवजूतम्) देवों का गमन जिसके आश्रय पर है, उस ऐसे (सहावानम्) साहसवाले-बलवान् (रथानां तरुतारम्) मेघदलों के तरानेवाले-नीचे प्रेरितकर्त्ता (अरिष्टनेमिम्) अहिंसित वज्रवाले-अप्रतिबद्ध प्रहारवाले (पृतनाजम्) संग्राम जीतनेवाले (आशुम्) व्यापनशील (तार्क्ष्यम्) विद्युद्युक्त वायु को (इह) इस अवसर पर (स्वस्तये हुवेम) अपने कल्याण के लिए सुसम्पन्न करते हैं ॥१॥
भावार्थभाषाः - विद्युत् से युक्त वायु अन्न के निमित्त जल भरे मेघों को ताड़ित करके नीचे गिरा देता है, उसे सुखदायक बनाने के लिए होम द्वारा सुसम्पन्न करना चाहिये, जिससे वृष्टि-जल गुणवाला बरसे ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अत्र सूक्ते आकाशे विद्युन्मयो वायुर्वर्तते स मेघान् नीचै वर्षति तथा विद्युन्मयं वायुमाश्रित्य वायुयानानि खलूड्डीयन्ते स होमो सुसंस्कृतः कार्य इत्यादयो विषयाः सन्ति।

पदार्थान्वयभाषाः - (त्यम्-उ सु वाजिनम्) तमवश्यं सुसमीचीनं भृशमन्नवन्तम् “वाजिनं भृशमन्नवन्तम्” [निरु० १०।२८] बह्वन्नस्य निमित्तमुदकवन्तं बह्वन्नप्रदशक्तिमन्तं वा (देवजूतम्) देवानां जूतं गमनं यस्मिन् तथाविधम् (सहावानम्) सहस्वन्तं बलवन्तं “सहावानं सहस्वन्तम्” [निरु० १०।२८] (रथानां तरुतारम्) देवरथानां मेघदलानां तारयितारं गमयितारं नीचैः प्रेरयितारम् (अरिष्टनेमिम्) अहिंसितवज्रम् “नेभिः-वज्रनाम” [निघ० २।२०] अप्रतिबद्धप्रहारम् (पृतनाजम्) सङ्ग्रामजितमिव (आशुम्) व्यापनशीलम् (तार्क्ष्यम्) विशिष्टवायुम्-विद्युन्मिश्रितवायुम् “वायुर्वै तार्क्ष्यः” [सां० ब्रा० ३०।५] (इह स्वस्तये हुवेम) अस्मिन्नवसरे स्वकल्याणाय ह्वयेम सुखसम्पन्नं कुर्मः ॥१॥