वांछित मन्त्र चुनें

अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीची॒: स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥

अंग्रेज़ी लिप्यंतरण

apaśyaṁ gopām anipadyamānam ā ca parā ca pathibhiś carantam | sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ ||

पद पाठ

अप॑श्यम् । गो॒पाम् । अनि॑ऽपद्यमानम् । आ । च॒ । परा॑ । च॒ । प॒थिऽभिः॑ । चर॑न्तम् । सः । स॒ध्रीचीः॑ । सः । विषू॑चीः । वसा॑नः । आ । व॒री॒व॒र्ति॒ । भुव॑नेषु । अ॒न्तरिति॑ ॥ १०.१७७.३

ऋग्वेद » मण्डल:10» सूक्त:177» मन्त्र:3 | अष्टक:8» अध्याय:8» वर्ग:35» मन्त्र:3 | मण्डल:10» अनुवाक:12» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पथिभिः) रश्मिमार्गों से (आचरन्तं च) शरीर में आते हुए को तथा (परा च) और शरीर से पृथक् होते हुए को मोक्ष में जाते हुए को (अनिपद्यमानम्) अविनश्वर नित्य, (गोपाम्) इन्द्रियस्वामी जीवात्मा को (अपश्यम्) मैं जानता हूँ (सः) वह (सध्रीचीः) सहयोगिनी पुण्यवासनाओं को (सः) वह (विषूचीः) विरुद्ध वासनाओं को पापवासनाओं को (वसानः) अपने ऊपर आच्छादित करता हुआ (भुवनेषु-अन्तः) लोकों, जन्मों, योनियों के अन्दर (आवरीवर्ति) पुनः-पुनः आवर्तन करता रहता है-आता जाता रहता है ॥३॥
भावार्थभाषाः - आत्मा इन्द्रियों का स्वामी नित्य है तथापि अच्छी बुरी वासनाओं के वश शरीर में आता है और जाता है तथा मोक्ष तक पहुँचता है, लोकों के जन्मों में योनियों में बार-बार जन्मधारण करता रहता है, जब तक कि यह मुक्त न हो जावे ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पथिभिः-आचरन्तं च परा च ) मार्गै रश्मिमार्गैः-आचरन्तं शरीरे खल्वागच्छन्तं तथा परा चरन्तं शरीरात् पृथग्भवन्तं मोक्षे गच्छन्तं च (अनिपद्यमानं गोपाम्-अपश्यम्) अविनश्वरं नित्यमिन्द्रियस्वामिनमात्मानमहं जानामि (सः-सध्रीचीः-सः-विषूचीः-वसानः) स आत्मा सहाञ्चतीः सहयोगिनीः पुण्यरूपाः धर्म्यवासनास्तथा विरुद्धाञ्चतीः-विपरीतवासना अधर्म्यवासनाः स्वोपरि खल्वाच्छादयन् (भुवनेषु-अन्तः-आवरीवर्ति) लोकेषु जन्मसु योनिषु पुनः पुनरावर्तते ॥३॥