वांछित मन्त्र चुनें

अ॒स॒प॒त्नः स॑पत्न॒हाभिरा॑ष्ट्रो विषास॒हिः । यथा॒हमे॑षां भू॒तानां॑ वि॒राजा॑नि॒ जन॑स्य च ॥

अंग्रेज़ी लिप्यंतरण

asapatnaḥ sapatnahābhirāṣṭro viṣāsahiḥ | yathāham eṣām bhūtānāṁ virājāni janasya ca ||

पद पाठ

अ॒स॒प॒त्नः । स॒प॒त्न॒ऽहा । अ॒भिऽरा॑ष्ट्रः । वि॒ऽस॒स॒हिः । यथा॑ । अ॒हम् । ए॒षाम् । भू॒ताना॑म् । वि॒ऽराजा॑नि । जन॑स्य । च॒ ॥ १०.१७४.५

ऋग्वेद » मण्डल:10» सूक्त:174» मन्त्र:5 | अष्टक:8» अध्याय:8» वर्ग:32» मन्त्र:5 | मण्डल:10» अनुवाक:12» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सपत्नहा) शत्रुनाशक (असपत्नः) शत्रुरहित (अभिराष्ट्रः) राष्ट्र को अधिकृत किये हुए राष्ट्रस्वामी (विषासहिः) विशेष करके शत्रुओं का अभिभव करनेवाला (एषां भूतानाम्) इन शत्रुभूत प्रणियों का (जनस्य च) और स्व जनगण का भी (विराजानि) राजा रूप से होता हूँ ॥५॥
भावार्थभाषाः - राजा को शत्रुनाशक या स्वयं शत्रुरहित राष्ट्र का संचालन करनेवाला, शत्रुओं का अभिभव करनेवाला तथा अपने राष्ट्र के जनगण में ऊँचे रूप में विराजवान होनेवाला प्रभावशाली होना चाहिये ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सपत्नहा) शत्रुहन्ता (असपत्नः) शत्रुरहितः (अभिराष्ट्रः) अभिगतं राष्ट्रं येन तथाभूतो राष्ट्रस्वामी (विषासहिः) विशेषेण शत्रूणां सोढाऽभिभविता-एषां भूतानाम्)  एतेषां शत्रुभूतानाम् (जनस्य च) प्रजाजनगणस्य च (विराजानि) राजरूपेण भवानि ॥५॥