वांछित मन्त्र चुनें

वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः । येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता ॥

अंग्रेज़ी लिप्यंतरण

vibhrājañ jyotiṣā svar agaccho rocanaṁ divaḥ | yenemā viśvā bhuvanāny ābhṛtā viśvakarmaṇā viśvadevyāvatā ||

पद पाठ

वि॒ऽभ्राज॑म् । ज्योति॑षा । स्वः॑ । अग॑च्छः । रो॒च॒नम् । दि॒वः । येन॑ । इ॒मा । विश्वा॑ । भुव॑नानि । आऽभृ॑ता । वि॒श्वऽक॑र्मणा । वि॒श्वदे॑व्यऽवता ॥ १०.१७०.४

ऋग्वेद » मण्डल:10» सूक्त:170» मन्त्र:4 | अष्टक:8» अध्याय:8» वर्ग:28» मन्त्र:4 | मण्डल:10» अनुवाक:12» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ज्योतिषा विभ्राजन्) ज्योति से विशेष प्रकाशमान होता हुआ (दिवः-रोचनम्) द्युलोक का चमकनेवाला (स्वः-अगच्छः) तू सबको प्राप्त होता है, (येन विश्वकर्मणा) जिस-सर्वकर्म सामर्थ्यवाले (विश्व-देव्यावता) समस्त देवगुणों के प्रभाववाले से (इमा विश्वा भुवनानि) ये सब लोक-लोकान्तर (आभृता) धारित हैं ॥४॥
भावार्थभाषाः - सूर्य अपनी ज्योति से प्रकाशमान, द्युलोक का प्रकाशनिमित्त सबको दृष्टिगोचर होता है, सब कर्मसामर्थ्य और सब दिव्य गुणवाले प्रभाव से सब लोक-लोकान्तरों को धारण करता है, वह सूर्य है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ज्योतिषा विभ्राजन्) ज्योतिषा विशेषेण प्रकाशमानः सन् (दिवः-रोचनम्) द्युलोकस्य प्रकाशनम्-प्रकाशनिमित्तम् (स्वः-अगच्छः) सर्वम् “स्वः सर्वम्” [निरु० १२।२६] प्राप्नोषि (येन विश्वकर्मणा देव्यावता) येन सर्वकर्मसामर्थ्यवता देवगुणप्रभावेण (इमा विश्वा भुवनानि-आभृता) एतानि सर्वाणि लोकलोकान्तराणि धारितानि सन्ति ॥४॥