वांछित मन्त्र चुनें

सर॑स्वति॒ या स॒रथं॑ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद॑न्ती । आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयस्वानमी॒वा इष॒ आ धे॑ह्य॒स्मे ॥

अंग्रेज़ी लिप्यंतरण

sarasvati yā sarathaṁ yayātha svadhābhir devi pitṛbhir madantī | āsadyāsmin barhiṣi mādayasvānamīvā iṣa ā dhehy asme ||

पद पाठ

सर॑स्वति । या । स॒ऽरथ॑म् । य॒याथ॑ । स्व॒धाभिः॑ । दे॒वि॒ । पि॒तृऽभिः॑ । मद॑न्ती । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ । अ॒न॒मी॒वाः । इषः॑ । आ । धे॒हि॒ । अ॒स्मे इति॑ ॥ १०.१७.८

ऋग्वेद » मण्डल:10» सूक्त:17» मन्त्र:8 | अष्टक:7» अध्याय:6» वर्ग:24» मन्त्र:3 | मण्डल:10» अनुवाक:2» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सरस्वति देवि) हे दिव्या स्तुतिवाणी ! (या) जो ये तू (पितृभिः सरथं ययाथ) मनोभावों के साथ समानरमणीय परमात्मा के प्रति जाती है (स्वधाभिः-मदन्ती) वहाँ के आनन्दरसों के साथ हर्षित करती हुई (अस्मिन् बर्हिषि-आसद्य) इस मानस ज्ञानयज्ञ में विराजकर (मादयस्व) हमें हर्षित कर (अस्मे-अनमीवाः-इष-आ धेहि) हमारे लिये रोगरहित कमनीय भोगों को भलीभाँति धारण करा ॥८॥
भावार्थभाषाः - मानसिक भावनाओं के साथ जब परमात्मा की स्तुति अध्यात्मयज्ञ में की जाती है, तो वह हमें सब रोगों से अलग रखती हुई कमनीय भोगों को धारण कराती है ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सरस्वति देवि) हे स्तुतिवाणि ! देवि ! (या) यैषा त्वम् (पितृभिः सरथं ययाथ) मनोभावैः सह “मनः पितरः” [श०१४।४।३।१३] समानरमणीयं परमात्मानं प्रति गच्छसि (स्वधाभिः-मदन्ती) तत्रत्यैः-आनन्दरसैः “स्वधायै त्वेति रसाय त्वेत्येवैतदाह” [श०५।४।३।७] माद्यन्ती (अस्मिन् बर्हिषि-आसद्य) अस्मिन् मानसे ज्ञानयज्ञे “बर्हिषि-मानसे ज्ञानयज्ञे” [यजु०३१।९ दयानन्दः] विराज्य (मादयस्व) अस्मान् हर्षय (अस्मे-अनमीवाः-इषः-आधेहि) अस्मभ्यं रोगवर्जिताः-रोगवर्जकान् कमनीयभोगान्-आधारय प्रापय ॥८॥