वांछित मन्त्र चुनें

द्र॒प्सश्च॑स्कन्द प्रथ॒माँ अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्व॑: । स॒मा॒नं योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्रा॑: ॥

अंग्रेज़ी लिप्यंतरण

drapsaś caskanda prathamām̐ anu dyūn imaṁ ca yonim anu yaś ca pūrvaḥ | samānaṁ yonim anu saṁcarantaṁ drapsaṁ juhomy anu sapta hotrāḥ ||

पद पाठ

द्र॒प्सः । च॒स्क॒न्द॒ । प्र॒थ॒माम् । अनु॑ । द्यून् । इ॒मम् । च॒ । योनि॑म् । अनु॑ । यः । च॒ । पूर्वः॑ । स॒मा॒नम् । योनि॑म् । अनु॑ । स॒म्ऽचर॑न्तम् । द्र॒प्सम् । जु॒हो॒मि॒ । अनु॑ । स॒प्त । होत्राः॑ ॥ १०.१७.११

ऋग्वेद » मण्डल:10» सूक्त:17» मन्त्र:11 | अष्टक:7» अध्याय:6» वर्ग:25» मन्त्र:1 | मण्डल:10» अनुवाक:2» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (द्रप्सः) सूर्य या ओषधिरस (प्रथमान् द्यून्-अनु चस्कन्द) प्रकृष्टतम प्रकाशित लोकों को लक्ष्य करके प्राप्त होता है (यः-च पूर्वः) और जो पुरातन-शाश्वतिक या पूर्वभावी है, (इमं योनिं च-अनु) इस पृथिवीलोक को पीछे प्राप्त होता है (समानं योनिम्-अनु) समान अन्तरिक्षस्थान में प्राप्त होते हुए उस (द्रप्सम्) सूर्य और ओषधिरस को (सप्त होत्राः-अनु) सात रश्मियों को लक्ष्य करके (जुहोमि) स्वजीवनोत्कर्ष के लिए मैं ग्रहण करता हूँ-प्रयुक्त करता हूँ ॥११॥
भावार्थभाषाः - द्युस्थानीय लोकों को सूर्य उनकी अपेक्षा पूर्वभावी रूप से प्राप्त होता है और इस पृथिवी पर पश्चात् प्राप्त होता है। सात रश्मियाँ उस सूर्य के साथ विचरण करती हैं। उनका उपयोग मनुष्यों को चिकित्सा के लिये करना चाहिए। इसी प्रकार पृथिवी पर ओषधिरस को भी चिकित्सा के लिए उपयोग में लाना चाहिये ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (द्रप्सः)  आदित्यः “असौ वा आदित्यो द्रप्सः” [श०७।४।१।२०] रसो जलमोषधिरसो वा “यो वा अस्याः पृथिव्या रसः स द्रप्सः” [मै०४।१।१०] (प्रथमान् द्यून्-अनु चस्कन्द) प्रकृष्टतमान् द्योतमानान् लोकान् लक्ष्यीकृत्य प्राप्नोति (यः-च पूर्वः) यः खलु पुरातनः शाश्वतिकः पूर्वेभावी वा (इमं योनिं च-अनु) इमं पृथिवीलोकञ्च पश्चात् प्राप्नोति “योनिः इयं पृथिवी” [जै०१।५३] (समानं योनिं सञ्चरन्तं द्रप्सम्) समानमन्तरिक्षं स्थानं सञ्चरन्तं प्राप्नुवन्तं खलु तमादित्यं पृथिवीरसं वा (सप्त होत्राः-अनु) सप्त रश्मीन् अनुलक्ष्य “रश्मयो वाव होत्राः” [गो०२।६।६।] (जुहोमि) आददे-प्रयुञ्जे-स्वजीवनोत्कर्षाय खल्वोषधिरसम्, सूर्यचिकित्सापद्धत्या जलचिकित्सापद्धत्या वा ओषधिचिकित्सया वा ॥११॥