वांछित मन्त्र चुनें

भ॒द्रं वै वरं॑ वृणते भ॒द्रं यु॑ञ्जन्ति॒ दक्षि॑णम् । भ॒द्रं वै॑वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मन॑: ॥

अंग्रेज़ी लिप्यंतरण

bhadraṁ vai varaṁ vṛṇate bhadraṁ yuñjanti dakṣiṇam | bhadraṁ vaivasvate cakṣur bahutrā jīvato manaḥ ||

पद पाठ

भ॒द्रम् । वै । वर॑म् । वृ॒ण॒ते॒ । भ॒द्रम् । यु॒ञ्ज॒न्ति॒ । दक्षि॑णम् । भ॒द्रम् । वै॒व॒स्व॒ते । चक्षुः॑ । ब॒हु॒ऽत्रा । जीव॑तः । मनः॑ ॥ १०.१६४.२

ऋग्वेद » मण्डल:10» सूक्त:164» मन्त्र:2 | अष्टक:8» अध्याय:8» वर्ग:22» मन्त्र:2 | मण्डल:10» अनुवाक:12» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (भद्रं वरं वै वृणते) कल्याणकर वरणीय वस्तु को ही चाहते हैं (भद्रं दक्षिणं युञ्जन्ति) कल्याणकर शक्ति वैभव को आत्मा में युक्त करते हैं, यह प्रवृत्ति सबकी है (भद्रं वैवस्वते चक्षुः) कल्याणकर दर्शन काल-समय के लिये रखते हैं कि हम चिरजीवित रहें, जीवन के लम्बे समय के लिये दर्शनाकाङ्क्षा रहे (बहुत्र जीवतः-मनः) बहुत अवसरों पर जीवनधारण करनेवाले के समान मेरा मन बना है, बना रहे ॥२॥
भावार्थभाषाः - मनुष्य को कल्याणकर वस्तु को चाहना, कल्याणकर शक्ति वैभव आत्मा में सात्म्य करना, धारण करना और अपने जीवनकाल के लिए कल्याणकर दर्शन प्रतीक्षारूप में रखना चाहिए, यह जीवित रहनेवाले का मन होना चाहिए ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (भद्रं वरं वै वृणते) कल्याणकरं वरणीयं वस्तु हि जनाः खलु याचन्ते (भद्रं दक्षिणं युञ्जन्ति) कल्याणकरं शक्तिवैभवमात्मनि युक्तं कुर्वन्ति योजयन्ति-इति प्रवृत्तिर्विदुषां साधारणानां च (भद्रं वैवस्वते चक्षुः) कल्याणकरं दर्शनं कालाय समयाय रक्षन्ति यद् वयं चिरञ्जीवेमेत्याकाङ्क्षन्ति (बहुत्र जीवतः-मनः) बहुषु खल्ववसरेषु जीवनं धारयतो जनस्येव मम मनोऽस्तीति निश्चिनुयात् ॥२॥