वांछित मन्त्र चुनें

अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि । यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥

अंग्रेज़ी लिप्यंतरण

aṅgād-aṅgāl lomno-lomno jātam parvaṇi-parvaṇi | yakṣmaṁ sarvasmād ātmanas tam idaṁ vi vṛhāmi te ||

पद पाठ

अङ्गा॑त्ऽअङ्गात् । लोम्नः॑ऽलोम्नः । जा॒तम् । पर्व॑णिऽपर्वणि । यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥ १०.१६३.६

ऋग्वेद » मण्डल:10» सूक्त:163» मन्त्र:6 | अष्टक:8» अध्याय:8» वर्ग:21» मन्त्र:6 | मण्डल:10» अनुवाक:12» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अङ्गात्-अङ्गात्) अङ्गमात्र से (लोम्नः लोम्नः) प्रत्येक लोमयुक्त स्थान से (पर्वणिपर्वणि-जातम्) प्रतिपर्व-जोड़ में उत्पन्न (यक्ष्मम्) रोग को (सर्वस्मात्-आत्मनः) सारे शरीर से (ते) तेरे (तम्-इदम्) इस रोग को (वि वृहामि) दूर करता हूँ ॥६॥
भावार्थभाषाः - कुशल वैद्य को प्रत्येक अङ्ग, प्रत्येक जोड़, प्रत्येक लोमस्थान तथा सारे शरीर से रोग को बाहर निकाल देना चाहिये ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अङ्गात्-अङ्गात्) अङ्गमात्रात् (लोम्नः-लोम्नः) लोमयुक्तस्थानमात्रात् (पर्वणिपर्वणि-जातम्) प्रतिपर्वजातम् (यक्ष्मम्) रोगम् (सर्वस्मात्-आत्मनः) सर्वस्माच्छरीरात् (ते तम्-इदं वि वृहामि) तमिदं रोगं दूरीकरोमि ॥६॥