वांछित मन्त्र चुनें

यस्ते॒ गर्भ॒ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑ । अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ॥

अंग्रेज़ी लिप्यंतरण

yas te garbham amīvā durṇāmā yonim āśaye | agniṣ ṭam brahmaṇā saha niṣ kravyādam anīnaśat ||

पद पाठ

यः । ते॒ । गर्भ॑म् । अमी॑वा । दुः॒ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ । अ॒ग्निः । तम् । ब्रह्म॑णा । स॒ह । निः । क्र॒व्य॒ऽअद॑म् । अ॒नी॒न॒श॒त् ॥ १०.१६२.२

ऋग्वेद » मण्डल:10» सूक्त:162» मन्त्र:2 | अष्टक:8» अध्याय:8» वर्ग:20» मन्त्र:2 | मण्डल:10» अनुवाक:12» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) जो (अमीवा) रोगभूत (दुर्णामा) पापरूप कृमि (ते गर्भम्) तेरे गर्भ को (योनिम्) योनि को (आशये) प्राप्त हुआ है, (तं क्रव्यादम्) उस मांसभक्षक को (ब्रह्मणा सह) उदुम्बर के योग से (निर्-अनीनशत्) चित्रक नितान्त नष्ट कर देता है ॥२॥
भावार्थभाषाः - स्त्री के योनि व गर्भ के क्रिमिरोग के नष्ट करने का एकमात्र साधन उदुम्बर के साथ चित्रक ही है ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः-ते गर्भम्) यः खलु तव गर्भम् (अमीवा दुर्णामा) रोगभूतो दुर्णामा कृमिः (योनिम्-आशये) योनिं प्राप्नोति-आक्रान्तो भवति (तं क्रव्यादम्) तं मांसभक्षकम् (ब्रह्मणा सह) ब्रह्मवृक्षेण-उदुम्बरेण तद्योगेन सह (निर्-अनीनशत्) नितान्तं नाशयति ॥२॥