वांछित मन्त्र चुनें

मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात् । ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ॥

अंग्रेज़ी लिप्यंतरण

muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt | grāhir jagrāha yadi vaitad enaṁ tasyā indrāgnī pra mumuktam enam ||

पद पाठ

मु॒ञ्चामि॑ । त्वा॒ । ह॒विषा॑ । जीव॑नाय । कम् । अ॒ज्ञा॒त॒ऽय॒क्ष्मात् । उ॒त । रा॒ज॒ऽय॒क्ष्मात् । ग्राहिः॑ । ज॒ग्राह॑ । यदि॑ । वा॒ । ए॒तत् । ए॒न॒म् । तस्याः॑ । इ॒न्द्रा॒ग्नी॒ इति॑ । प्र । मु॒मु॒क्त॒म् । ए॒न॒म् ॥ १०.१६१.१

ऋग्वेद » मण्डल:10» सूक्त:161» मन्त्र:1 | अष्टक:8» अध्याय:8» वर्ग:19» मन्त्र:1 | मण्डल:10» अनुवाक:12» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में होमयज्ञ द्वारा सर्व रोगों की चिकित्सा कही है, विशेषतः राजयक्ष्मा रोग की चिकित्सा का वर्णन है, आश्वासनचिकित्सा भी कही है।

पदार्थान्वयभाषाः - (त्वा) तुझे (अज्ञातयक्ष्मात्) गर्भ से या माता-पिता के पास से उत्पन्न हुए रोग से (उत) और (राजयक्ष्मात्) सकारण राजयक्ष्मा से (जीवनाय कम्) जीवन के लिए सुखपूर्वक (हविषा) हवन से (मुञ्चामि) छुड़ाता हूँ-पृथक् करता हूँ (यदि वा) यदि तो (एतत्-एनम्) इस रोगी को (ग्राहिः) वातव्याधि ने (जग्राह) पकड़ लिया (तस्याः) उससे (इन्द्राग्नी) वायु और होमाग्नि ये दोनों (एनं प्रमुमुक्तम्) इसको छुड़ा देवे ॥१॥
भावार्थभाषाः - रोगी को यदि जन्म से माता-पिता से आया हुआ रोग हो अथवा राजयक्ष्मा भारी रोग हो, मानसिक वातव्याधि रोग हो तो होम द्वारा दूर हो सकते हैं, उनका और कोई ओषध नहीं है ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अत्र सूक्ते होमयज्ञद्वारा सर्वरोगाणां चिकित्साविधानं विद्यते, विशेषतो राजयक्ष्मरोगस्य चिकित्सा प्रदर्श्यते तथाऽऽश्वासन-चिकित्साऽपि ज्ञाप्यते।

पदार्थान्वयभाषाः - (त्वा) हे रोगिन् ! त्वाम् (अज्ञातयक्ष्मात्-उत राजयक्ष्मात्-हविषा जीवनाय कं मुञ्चामि) गर्भतो यदा मातापितृसकाशात् सम्भूता-द्रोगात् तथा सकारणाद्राजयक्ष्माद्-यक्ष्माणां यो राजा तस्मात्-हव्यद्रव्येण होमेन जीवनाय सुखपूर्वकं विमोचयामि पृथक् करोमि (यदि वा-एतत्-एनं ग्राहिः-जग्राह) यदि खलु एतदेनं ग्राहिः “गृह्णातीति ग्राहिः” गृह धातोरिन्-औणादिकः सा खलु ग्राहिः-वातव्याधिरूपा, शरीरं गृहीतवती तस्याः (इन्द्राग्नी) इन्द्रो वायुरग्निश्च “यः-इन्द्रः स वायुः” [श० ४।१।३] वायुरग्निश्च कुण्डस्थस्तौ खलूभौ (तस्याः-एतत्-एनं प्रमुमुक्तम्) अस्याः-विपत्तेरेतदेनं प्रमोचयतम् ॥१॥