वांछित मन्त्र चुनें

य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका॑मः सु॒नोति॑ । न गा इन्द्र॒स्तस्य॒ परा॑ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ॥

अंग्रेज़ी लिप्यंतरण

ya uśatā manasā somam asmai sarvahṛdā devakāmaḥ sunoti | na gā indras tasya parā dadāti praśastam ic cārum asmai kṛṇoti ||

पद पाठ

यः । उ॒श॒ता । मन॑सा । सोम॑म् । अ॒स्मै॒ । स॒र्व॒ऽहृ॒दा । दे॒वऽका॑मः । सु॒नोति॑ । न । गाः । इन्द्रः॑ । तस्य॑ । परा॑ । द॒दा॒ति॒ । प्र॒ऽश॒स्तम् । इत् । चारु॑म् । अ॒स्मै॒ । कृ॒णो॒ति॒ ॥ १०.१६०.३

ऋग्वेद » मण्डल:10» सूक्त:160» मन्त्र:3 | अष्टक:8» अध्याय:8» वर्ग:18» मन्त्र:3 | मण्डल:10» अनुवाक:12» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) जो पुरोहित (उशता) कामना करते हुए (सर्वहृदा) सम्पूर्ण हृद्भाववाले (मनसा) मन से (अस्मै) इस राजा के लिए (देवकामः) अपने देवभूत राजा की कामना को पूरा करता हुआ (सोमं सुनोति) सोतव्य अर्थात् सम्यग् उन्नत करने योग्य राष्ट्र को सम्यग् उन्नत करता है (तस्य गाः) उस पुरोहित की वाणियों को आदेशवचनों को (न परा ददाति) नहीं त्यागता है, अपि तु (अस्मै) इस पुरोहित के लिए (प्रशस्तं चारुम्-इत्) प्रशस्त सेवन करने योग्य सुखकर भेंट को अवश्य (कृणोति) समर्पित करता है ॥३॥
भावार्थभाषाः - जो पुरोहित राजा की कामना करनेवाला उसके राष्ट्र को समुन्नत करने का उपदेश देता है, राजा को चाहिए कि उसके उपदेश का पालन करे-उल्ल्ङ्घन न करे अपितु उसके लिए अच्छी भेंट समर्पित करे ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) यः पुरोहितः (उशता सर्वहृदा-मनसा) कामयमानेन सर्वहृद्भावेन मनसा (अस्मै) अस्मै राज्ञे (देवकामः) स्वस्य देवभूतस्य राज्ञः कामनां पूरयन् सन् (सोमं सुनोति) सोतव्यं समुन्नेतव्यं राष्ट्रं समुन्नयति (तस्य गाः न परा ददाति) तस्य पुरोहितस्य वाचो न त्यजति (अस्मै प्रशस्तं चारुम्-इत् कृणोति) अस्मै प्रशंसनीयं सुन्दरं खलु सुखं करोति ॥३॥