वांछित मन्त्र चुनें

येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः । इ॒दं तद॑क्रि देवा असप॒त्ना किला॑भुवम् ॥

अंग्रेज़ी लिप्यंतरण

yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ | idaṁ tad akri devā asapatnā kilābhuvam ||

पद पाठ

येन॑ । इन्द्रः॑ । ह॒विषा॑ । कृ॒त्वी । अभ॑वत् । द्यु॒म्नी । उ॒त्ऽत॒मः । इ॒दन्म् । तत् । अ॒क्रि॒ । दे॒वाः॒ । अ॒स॒प॒त्ना । किल॑ । अ॒भु॒व॒म् ॥ १०.१५९.४

ऋग्वेद » मण्डल:10» सूक्त:159» मन्त्र:4 | अष्टक:8» अध्याय:8» वर्ग:17» मन्त्र:4 | मण्डल:10» अनुवाक:12» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः) हे विद्वानों ! (येन हविषा) जिस दानादि कर्म से (इन्द्रः) मेरा पति (उत्तमः) उत्तम (कृत्वी) कर्मकर्त्ता (द्युम्नी) यशस्वी (अभवत्) होता है (असपत्ना किल) शत्रुरहित ही (अभुवम्) होऊँ-हो जाऊँ (इदं तत्-अक्रि) यह मेरे द्वारा किया जाता है ॥४॥
भावार्थभाषाः - परिवार में पति के श्रेष्ठ कर्मों और यशस्वी गुणों का अनुसरण पत्नी के द्वारा भी होना चाहिए ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः) हे विद्वांसः (येन हविषा-इन्द्रः-उत्तमः कृत्वी द्युम्नी-अभवत्) येन दानादिकर्मणा इन्द्रो मे पतिरुत्तमकर्मकर्त्ता यशस्वी भवति (असपत्ना किल, अभुवम्) अहं शत्रुरहिता खलु भवेयम् (इदं तत्-अक्रि) तन्मयाऽपि क्रियते ॥४॥