वांछित मन्त्र चुनें

चक्षु॑र्नो धेहि॒ चक्षु॑षे॒ चक्षु॑र्वि॒ख्यै त॒नूभ्य॑: । सं चे॒दं वि च॑ पश्येम ॥

अंग्रेज़ी लिप्यंतरण

cakṣur no dhehi cakṣuṣe cakṣur vikhyai tanūbhyaḥ | saṁ cedaṁ vi ca paśyema ||

पद पाठ

चक्षुः॑ । नः॒ । धे॒हि॒ । चक्षु॑षे । चक्षुः॑ । वि॒ऽख्यै । त॒नूभ्यः॑ । सम् । च॒ । इ॒दम् । वि । च॒ । प॒श्ये॒म॒ ॥ १०.१५८.४

ऋग्वेद » मण्डल:10» सूक्त:158» मन्त्र:4 | अष्टक:8» अध्याय:8» वर्ग:16» मन्त्र:4 | मण्डल:10» अनुवाक:12» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नः चक्षुषे) मेरी आँख के लिये (चक्षुः-धेहिः) दर्शनशक्ति धारण करा (तनूभ्यः-विख्यै) मेरी तनुसम्बन्धी प्राणियों के विशिष्ट दर्शनसाधन के लिये दर्शनशक्ति धारण करा (इदं संपश्येम च विपश्येम च) सब सम्यक् देखें, विशिष्ट देखें ॥४॥
भावार्थभाषाः - मानव की आँख में दर्शनशक्ति रहे तथा अन्यों के नेत्रों में भी दर्शनशक्ति रहे, पास भी देखें-दूर भी देखें ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नः-चक्षुषे-चक्षुः-धेहि) परमात्मन् मम “व्यत्ययेन बहुवचनम्” नेत्राय दर्शनशक्तिं धारय (तनूभ्यः-विख्यै चक्षुः) मम तनुसम्बन्धिभ्यो विशिष्टदर्शनसाधनाय नेत्राय दर्शनशक्तिं धारय (इदं संपश्येम च विपश्येम च) वयं सर्वे सम्यक् पश्येम च विशिष्टं पश्येम च ॥४॥