वांछित मन्त्र चुनें

ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदाय॑न्दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥

अंग्रेज़ी लिप्यंतरण

hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ ||

पद पाठ

ह॒त्वाय॑ । दे॒वाः । असु॑रान् । यत् । आय॑न् । दे॒वाः । दे॒व॒ऽत्वम् । अ॒भि॒ऽरक्ष॑माणाः ॥ १०.१५७.४

ऋग्वेद » मण्डल:10» सूक्त:157» मन्त्र:4 | अष्टक:8» अध्याय:8» वर्ग:15» मन्त्र:4 | मण्डल:10» अनुवाक:12» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः) विजय के इच्छुक सैनिक (असुरान्) दुष्ट शत्रुओं को (हत्वाय) मारकर (यत्) जब (आयन्) आते हैं, तब (देवाः-अभिरक्षमाणाः) वे विजय के इच्छुक सैनिक प्रजा की रक्षा करते हुए-करने के हेतु (देवत्वम्) विजय के इच्छुक पद को प्राप्त हुए, ऐसा सिद्ध होता है ॥४॥
भावार्थभाषाः - विजय के इच्छुक सैनिक दुष्ट शत्रुओं पर विजय प्राप्त कर जब आते हैं, तब वे विजयशील पुरुष-सैनिक देवपदवी को प्राप्त होकर सब प्रजा के अभिनन्दनीय होते हैं ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः) विजिगीषवः सैनिकाः (असुरान् हत्वाय) दुष्टान् शत्रून् हत्वा (यत्-आयन्) यदा आयच्छन्ति (देवाः-अभिरक्षमाणाः) तदा ते विजिगीषवः प्रजाः खलु रक्षमाणाः (देवत्वम्) विजिगीषुत्वं प्राप्ता भवन्तीति शेषः ॥४॥