वांछित मन्त्र चुनें

अपे॑न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो व॒धम् । वि म॒न्योः शर्म॑ यच्छ॒ वरी॑यो यवया व॒धम् ॥

अंग्रेज़ी लिप्यंतरण

apendra dviṣato mano pa jijyāsato vadham | vi manyoḥ śarma yaccha varīyo yavayā vadham ||

पद पाठ

अप॑ । इ॒न्द्र॒ । द्वि॒ष॒तः । मनः॑ । अप॑ । जिज्या॑सतः । व॒धम् । वि । म॒न्योः । शर्म॑ । य॒च्छ॒ । वरी॑यः । य॒व॒य॒ । व॒धम् ॥ १०.१५२.५

ऋग्वेद » मण्डल:10» सूक्त:152» मन्त्र:5 | अष्टक:8» अध्याय:8» वर्ग:10» मन्त्र:5 | मण्डल:10» अनुवाक:12» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! (द्विषतः) शत्रु के (मनः) मन को (अप) अपगत कर-अस्त-व्यस्त कर-भ्रान्त कर (जिज्यासतः) हमारी वयोहानि को चाहनेवाले के (वधम्) वधक शस्त्रप्रहार को (अप) नष्ट-भ्रष्ट कर (मन्योः) मन्युवाले या अभिमानी शत्रु के (वरीयः शर्म) बहुत सुखविशेष को (वि यच्छ) विशेषरूप से दे (वधं यवय) उसके वधक प्रहार को दूर कर-पृथक् कर ॥५॥
भावार्थभाषाः - राजा शत्रु के मन को भ्रान्त करे और वयोहानि चाहते हुए के वधकसाधन को भी नष्ट-भ्रष्ट और अस्त-व्यस्त करे, क्रोधी और अभिमानी शत्रु के सुख-साधन को प्रजा में बाँट देना चाहिये ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) राजन् ! (द्विषतः-मनः-अप) द्वेष्टुः शत्रोर्मनोऽपगमय भ्रान्तं कुरु (जिज्यासतः वधम्-अप) अस्माकं वयोहानिमिच्छतो जनस्य वधकप्रहारमपगमय (मन्योः-शर्म वरीयः-वि यच्छ) मन्युमतो-ऽभिमानिनो-उरुतरं शर्म सुखं विशेषेण देहि (वधं यवय) तस्य वधं-प्रहारमतिदूरं पृथक्कुरु ॥५॥