वांछित मन्त्र चुनें

प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः । प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥

अंग्रेज़ी लिप्यंतरण

priyaṁ śraddhe dadataḥ priyaṁ śraddhe didāsataḥ | priyam bhojeṣu yajvasv idam ma uditaṁ kṛdhi ||

पद पाठ

प्रि॒यम् । श्र॒द्धे॒ । दद॑तः । प्रि॒यम् । श्र॒द्धे॒ । दिदा॑सतः । प्रि॒यम् । भो॒जेषु॑ । यज्व॑सु । इ॒दम् । मे॒ । उ॒दि॒तम् । कृ॒धि॒ ॥ १०.१५१.२

ऋग्वेद » मण्डल:10» सूक्त:151» मन्त्र:2 | अष्टक:8» अध्याय:8» वर्ग:9» मन्त्र:2 | मण्डल:10» अनुवाक:11» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (श्रद्धे) हे सद्-आस्था (मे) मेरे (इदम्-उदितम्) मेरे इस घोषित वचन को (ददतः) दान देते हुए मनुष्य का (प्रियं कृधि) कल्याण कर (श्रद्धे) हे सद्-आस्था ! (दिदासतः) देने की इच्छा रखनेवाले मनुष्य का कल्याण कर (भोजेषु) दान के भोक्ता जनों में तथा (यज्वसु) दक्षिणा ग्रहण करनेवाले ऋत्विजों में कल्याण कर ॥२॥
भावार्थभाषाः - श्रद्धा ऐश्वर्य के ऊँचे स्थान पर बैठती है, इसलिए श्रद्धायुक्त मेरे ये घोषित वचन सफल हों, दान देते हुए का और दान देने की इच्छा रखते हुए का कल्याण हो और दान का भोग करनेवालों का भी कल्याण हो और यज्ञ की दक्षिणा लेते ऋत्विजों का भी कल्याण हो, इस प्रकार श्रद्धा से देनेवाले श्रद्धा से यज्ञ करानेवाले, श्रद्धा से खानेवाले और श्रद्धा से दक्षिणा लेनेवाले ये सब श्रद्धायुक्त हों ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (श्रद्धे मे-इदम्-उदितम्) हे श्रद्धे सत्-आस्थे ममेदं घोषितवचनम् (ददतः प्रियं कृधि) दानं प्रयच्छतो जनस्य प्रियं कल्याणं कुरु (श्रद्धे दिदासतः प्रियम्) हे सदास्थे ! दातुमिच्छतः प्रियं कल्याणं कुरु (भोजेषु यज्वसु) दानस्य भोक्तृषु दक्षिणां गृहीतवत्सु खल्वृत्विक्षु प्रियं कल्याणं कुरु ॥२॥