वांछित मन्त्र चुनें

ये स॒त्यासो॑ हवि॒रदो॑ हवि॒ष्पा इन्द्रे॑ण दे॒वैः स॒रथं॒ दधा॑नाः । आग्ने॑ याहि स॒हस्रं॑ देवव॒न्दैः परै॒: पूर्वै॑: पि॒तृभि॑र्घर्म॒सद्भि॑: ॥

अंग्रेज़ी लिप्यंतरण

ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṁ dadhānāḥ | āgne yāhi sahasraṁ devavandaiḥ paraiḥ pūrvaiḥ pitṛbhir gharmasadbhiḥ ||

पद पाठ

ये । स॒त्यासः॑ । ह॒विः॒ऽअदः॑ । ह॒विः॒ऽपाः । इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । दधा॑नाः । आ । अ॒ग्ने॒ । या॒हि॒ । स॒हस्र॑म् । दे॒व॒ऽव॒न्दैः । परैः॑ । पूर्वैः॑ । पि॒तृऽभिः॑ । घ॒र्म॒सत्ऽभिः॑ ॥ १०.१५.१०

ऋग्वेद » मण्डल:10» सूक्त:15» मन्त्र:10 | अष्टक:7» अध्याय:6» वर्ग:18» मन्त्र:5 | मण्डल:10» अनुवाक:1» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये सत्यासः हविरदः-हविष्पाः-इन्द्रेण देवैः-सरथं दधानाः) जो सर्वत्र व्याप्त जल का भक्षण तथा शोषण करनेवाली किरणें सूर्य तथा विद्युत् आदि दिव्य पदार्थों के साथ सहयोग रखती हुई (देववन्दैः पूर्वेः परैः-घर्मसद्भिः पितृभिः-अग्ने सहस्र आ याहि) देववन्दन दिव्यज्ञान की साधनभूत प्रातःकाल और सायंकाल रश्मियों के साथ तथा दिन में प्राप्त किरणों के साथ भी हे अग्ने ! तू असंख्यरूपेण बारम्बार प्राप्त हो ॥१०॥
भावार्थभाषाः - जो सूर्य की किरणें जल का भक्षण या शोषण करती हुई हों, उनके प्रकाश से किन्हीं दिव्य बातों का परिचय लेना चाहिये ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये सत्यासः-हविरदः-हविष्पाः देवैः सरथं दधानाः) ये स्थिराः सर्वत्र व्याप्ता अब्भक्षास्तथोदकपाः सूर्येण देवैः-विद्युद्भिश्च सह समानरमण-स्थानं धारयन्तः (देववन्दैः पूर्वैः परैः-घर्मसद्भिः पितृभिः-अग्ने सहस्रं आ याहि) देवानां वन्दनसाधनैः पूर्वैः-प्रथमैः प्रातःकालिकैः परैः सायन्तनैश्च घर्मसद्भिः-अहःसद्भिः सूर्यरश्मिभिरग्ने सहस्रं बहुवारं मुहुर्मुहुर्वा याहि प्राप्तो भव ॥१०॥