वांछित मन्त्र चुनें

अना॑धृष्टानि धृषि॒तो व्या॑स्यन्नि॒धीँरदे॑वाँ अमृणद॒यास्य॑: । मा॒सेव॒ सूर्यो॒ वसु॒ पुर्य॒मा द॑दे गृणा॒नः शत्रूँ॑रशृणाद्वि॒रुक्म॑ता ॥

अंग्रेज़ी लिप्यंतरण

anādhṛṣṭāni dhṛṣito vy āsyan nidhīm̐r adevām̐ amṛṇad ayāsyaḥ | māseva sūryo vasu puryam ā dade gṛṇānaḥ śatrūm̐r aśṛṇād virukmatā ||

पद पाठ

अना॑धृष्टानि । धृ॒षि॒तः । वि । आ॒स्य॒त् । नि॒ऽधीन् । अदे॑वान् । अ॒मृ॒ण॒त् । अ॒यास्यः॑ । मा॒साऽइ॑व । सूर्यः॑ । वसु॑ । पुर्य॑म् । आ । द॒दे॒ । गृ॒णा॒नः । शत्रू॑न् । अ॒शृ॒णा॒त् । वि॒ऽरुक्म॑ता ॥ १०.१३८.४

ऋग्वेद » मण्डल:10» सूक्त:138» मन्त्र:4 | अष्टक:8» अध्याय:7» वर्ग:26» मन्त्र:4 | मण्डल:10» अनुवाक:11» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (धृषितः) शत्रुओं का धर्षणकर्ता दबानेवाला (अनाधृष्टानि) न धर्षण करने योग्य बलों को (वि-आस्यत्) विशेषरूप से फेंकता है (अयास्यः) अभ्रान्त-न थका हुआ (निधीन्-अदेवान्) बलनिधि नास्तिक उद्दण्ड शत्रुओं को (अमृणात्) हिंसित करता है (मासा इव सूर्यः) अपनी रश्मि से सूर्य रस खींच लेता है, उसी प्रकार (पुर्यं वसु-आददे) शत्रु के पुरि नगरी में होनेवाले धन को बल को ले लेता है (गृणानः) प्रार्थना में लाया हुआ (विरुक्मता शत्रून्-अशृणात्) विशेष तेजस्वी वज्र से शत्रुओं को मारता है ॥४॥
भावार्थभाषाः - राजा धर्षणशील हो, अहिंसित शस्त्रों से न थकता हुआ शत्रुओं को मारे-बल धनकोषों को वश में करे, सूर्य जैसे रश्मि से रस ले लेता है, सब कुछ शत्रु को स्ववश में ले लेवे, तेजस्वी शस्त्र से शत्रु को मारे ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (धृषितः) शत्रूणां धर्षयिताऽभिभविता (अनाधृष्टानि-आस्यत्) धर्षयितुमयोग्यानि बलानि विक्षिपति (अयास्यः) अभ्रान्तः सन् (निधीन्-अदेवान्) बलनिधीन् नास्तिकानुद्दण्डान् शत्रून् (अमृणात्) हिनस्ति “मृण हिंसायाम्” [तुदादि०] (मासा-इव सूर्यः) रश्मिना “मासा वै रश्मयः” [ता० १४।१२।९] यथा सूर्यो रसमादत्ते तद्वत् (पुर्यं वसु-आददे) शत्रोः पुरि भवं धनं बलं सर्वमादत्ते (गृणानः) प्रार्थयमानः (विरुक्मता शत्रून्-अशृणात्) विशेषतेजस्विना वज्रेण शत्रून् हंसि ॥४॥