वांछित मन्त्र चुनें

आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रप॑: । त्वं हि वि॒श्वभे॑षजो दे॒वानां॑ दू॒त ईय॑से ॥

अंग्रेज़ी लिप्यंतरण

ā vāta vāhi bheṣajaṁ vi vāta vāhi yad rapaḥ | tvaṁ hi viśvabheṣajo devānāṁ dūta īyase ||

पद पाठ

आ । वा॒त॒ । वा॒हि॒ । भे॒ष॒जम् । वि । वा॒त॒ । वा॒हि॒ । यत् । रपः॑ । त्वम् । हि । वि॒श्वऽभे॑षजः । दे॒वाना॑म् । दू॒तः । ईय॑से ॥ १०.१३७.३

ऋग्वेद » मण्डल:10» सूक्त:137» मन्त्र:3 | अष्टक:8» अध्याय:7» वर्ग:25» मन्त्र:3 | मण्डल:10» अनुवाक:11» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वात भेषजम्-आ वाहि) हे वायु स्वास्थ्यप्रद औषधरूप गुण को ला (वात यत्-रपः-वि वाहि) हे वायु ! जो दुःख रोग है, उसे परे कर अलग कर (त्वं हि-सर्वभेषजः) तू ही सर्व ओषधिवाला है (देवानां दूतः-ईयसे) दिव्यगुणों का दूत जैसे तू गति करता है ॥३॥
भावार्थभाषाः - शरीर के अन्दर रहनेवाला वायु स्वास्थ्यप्रद गुण को लाता है और शरीर से बाहर निकलनेवाला रोग को बाहर ले जाता है, इस प्रकार वायु ही सब-ओषधवाला दिव्य-गुणों का लानेवाला है ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वात भेषजम्-आ वाहि) हे वायो ! भेषजं स्वास्थ्यप्रदमौषधं गुणं वा-आनय (वात यत्-रपः-वि वाहि) हे वायो ! यद्दुःखं रोगकरं तत् पृथक् नय (त्वं हि विश्वभेषजः) त्वं हि सर्वौषधवान् (देवानां दूतः-ईयसे) देवानां दिव्यगुणानां दूत इव गच्छसि ॥३॥