वांछित मन्त्र चुनें

यथाभ॑वदनु॒देयी॒ ततो॒ अग्र॑मजायत । पु॒रस्ता॑द्बु॒ध्न आत॑तः प॒श्चान्नि॒रय॑णं कृ॒तम् ॥

अंग्रेज़ी लिप्यंतरण

yathābhavad anudeyī tato agram ajāyata | purastād budhna ātataḥ paścān nirayaṇaṁ kṛtam ||

पद पाठ

यथा॑ । अभ॑वत् । अ॒नु॒ऽदेयी॑ । ततः॑ । अग्र॑म् । अ॒जा॒य॒त॒ । पु॒रस्ता॑त् । बु॒ध्नः । आऽत॑तः । प॒श्चात् । निः॒ऽअय॑नम् । कृ॒तम् ॥ १०.१३५.६

ऋग्वेद » मण्डल:10» सूक्त:135» मन्त्र:6 | अष्टक:8» अध्याय:7» वर्ग:23» मन्त्र:6 | मण्डल:10» अनुवाक:11» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यथा) जैसे (अनुदेयी) अनुग्रहकर्त्ता परमात्मा (अभवत्) पूर्व से प्रसिद्ध (ततः-अग्रम्) वैसे आत्मा पूर्व से (अजायत) प्रसिद्ध है (पुरस्तात्-बुध्नः-आततः) पहले से शरीर का आधार संस्कार भलीभाँति स्थित है, तब (निरयणं कृतम्) पीछे बाहर प्रकट होनेवाला शरीर किया जाता है ॥६॥
भावार्थभाषाः - परमात्मा अनुग्रहकर्ता जैसे प्रथम से वर्तमान है, नित्य है, वैसे ही आत्मा भी नित्य है, इसके शरीर को मूलाधार संस्कार जैसा होता है, वैसा शरीर बन जाता है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यथा-अनुदेयी-अभवत्) यथाऽनुग्रहवान् परमात्मा भवति (ततः-अग्रम्-अजायत) तथा कृत्वाऽग्रे पूर्वतः प्रसिद्धोऽस्ति आत्मा (पुरस्तात्-बुध्नः) एवमेव पूर्वतः शरीरस्य बुध्नः-मूलाधारः संस्कारः (आततः) समन्तात् स्थितो भवति (पश्चात्-निरयणं कृतम्) पश्चात्-निर्गमनीयं शरीरं कृतं भवति ॥६॥